4-4-111 पाथोनदीभ्यां ड्यण् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् तत्र भवे छन्दसि
index: 4.4.111 sutra: पाथोनदीभ्यां ड्यण्
'तत्र भवे' (इति) छन्दसि संज्ञायाम् पाथोनदीभ्यां ड्यण्
index: 4.4.111 sutra: पाथोनदीभ्यां ड्यण्
सप्तमीसमर्थात् 'पाथस्'शब्दात् 'नदी'शब्दात् च 'भवः' अस्मिन् अर्थे वेदेषु संज्ञायाः विषये ड्यण्-प्रत्ययः कृतः दृश्यते ।
index: 4.4.111 sutra: पाथोनदीभ्यां ड्यण्
पाथःशब्दान् नदीशब्दाच् च ड्यण् प्रत्ययो भवति तत्र भवः इत्येतस्मिन्नर्थे। यतोऽपवादः। पाथसि भवः पाथ्यो वृषा। च नो दधीत नाद्यो गिरो मे। पाथः अन्तरिक्षम्।
index: 4.4.111 sutra: पाथोनदीभ्यां ड्यण्
तमुत्वा पाथ्यो वृषा (तमु॑त्वा पा॒थ्यो वृषा॑) । चनो दधीत नाद्यो गिरो मे (चनो॑ दधीत ना॒द्यो गिरो॑ मे) । पाथसि भवः पाथ्यः । नद्यां भवो नाद्यः ॥
index: 4.4.111 sutra: पाथोनदीभ्यां ड्यण्
'पाथस्' (= अन्तरिक्षः) तथा 'नदी' - एताभ्यां शब्दाभ्यां 'भवः' अस्मिन् अर्थे वेदेषु ड्यण्-प्रत्ययः कृतः दृश्यते ।
= पाथस् + ड्यण्
→ पाथस् + य [इत्संज्ञालोपः]
→ पाथस् + य [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]
→ पाथ् + य [टेः 6.4.143 इति डित्-प्रत्यये परे अङ्गस्य टिलोपः]
→ पाथ्य
पाथसि भवः पाथ्यः । अन्तरिक्षे विद्यमानः इत्यर्थः ।
यथा - तमु त्वा पाथ्यो वृषा समीधे दस्युहन्तमम् । धनञ्जयं रणेरणे ॥ ऋग्वेदः 6.16.15 ॥
= नदी + ड्यण्
→ नदी + य [इत्संज्ञालोपः]
→ नादी + य [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]
→ नाद् + य [टेः 6.4.143 इति डित्-प्रत्यये परे अङ्गस्य टिलोपः]
→ नाद्य
नद्यां भवः नाद्यः ।
यथा - उपेमसृक्षि वाजयुर्वचस्यां चनो दधीत नाद्यो गिरो मे ॥ ऋग्वेदः 2.35.1 ॥
index: 4.4.111 sutra: पाथोनदीभ्यां ड्यण्
पाथोऽन्तरिक्षमिति । पाति भूताद्यवकाशदानेनेति कृत्वा । यद्यपि'पातेर्बलेर्जुट्' , ठुदके थुट्ऽ, ठन्न चेऽ इति अन्नोदकयोः पाथः -शब्दोऽसुनि व्युत्पाद्यते, तथापि बाहुलकादन्तरिक्षेऽपि भवति ॥