पाथोनदीभ्यां ड्यण्

4-4-111 पाथोनदीभ्यां ड्यण् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् तत्र भवे छन्दसि

Sampurna sutra

Up

index: 4.4.111 sutra: पाथोनदीभ्यां ड्यण्


'तत्र भवे' (इति) छन्दसि संज्ञायाम् पाथोनदीभ्यां ड्यण्

Neelesh Sanskrit Brief

Up

index: 4.4.111 sutra: पाथोनदीभ्यां ड्यण्


सप्तमीसमर्थात् 'पाथस्'शब्दात् 'नदी'शब्दात् च 'भवः' अस्मिन् अर्थे वेदेषु संज्ञायाः विषये ड्यण्-प्रत्ययः कृतः दृश्यते ।

Kashika

Up

index: 4.4.111 sutra: पाथोनदीभ्यां ड्यण्


पाथःशब्दान् नदीशब्दाच् च ड्यण् प्रत्ययो भवति तत्र भवः इत्येतस्मिन्नर्थे। यतोऽपवादः। पाथसि भवः पाथ्यो वृषा। च नो दधीत नाद्यो गिरो मे। पाथः अन्तरिक्षम्।

Siddhanta Kaumudi

Up

index: 4.4.111 sutra: पाथोनदीभ्यां ड्यण्


तमुत्वा पाथ्यो वृषा (तमु॑त्वा पा॒थ्यो वृषा॑) । चनो दधीत नाद्यो गिरो मे (चनो॑ दधीत ना॒द्यो गिरो॑ मे) । पाथसि भवः पाथ्यः । नद्यां भवो नाद्यः ॥

Neelesh Sanskrit Detailed

Up

index: 4.4.111 sutra: पाथोनदीभ्यां ड्यण्


'पाथस्' (= अन्तरिक्षः) तथा 'नदी' - एताभ्यां शब्दाभ्यां 'भवः' अस्मिन् अर्थे वेदेषु ड्यण्-प्रत्ययः कृतः दृश्यते ।

  1. पाथसि भवः

= पाथस् + ड्यण्

→ पाथस् + य [इत्संज्ञालोपः]

→ पाथस् + य [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]

→ पाथ् + य [टेः 6.4.143 इति डित्-प्रत्यये परे अङ्गस्य टिलोपः]

→ पाथ्य

पाथसि भवः पाथ्यः । अन्तरिक्षे विद्यमानः इत्यर्थः ।

यथा - तमु त्वा पाथ्यो वृषा समीधे दस्युहन्तमम् । धनञ्जयं रणेरणे ॥ ऋग्वेदः 6.16.15 ॥

  1. नद्यां भवः

= नदी + ड्यण्

→ नदी + य [इत्संज्ञालोपः]

→ नादी + य [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]

→ नाद् + य [टेः 6.4.143 इति डित्-प्रत्यये परे अङ्गस्य टिलोपः]

→ नाद्य

नद्यां भवः नाद्यः ।

यथा - उपेमसृक्षि वाजयुर्वचस्यां चनो दधीत नाद्यो गिरो मे ॥ ऋग्वेदः 2.35.1 ॥

Padamanjari

Up

index: 4.4.111 sutra: पाथोनदीभ्यां ड्यण्


पाथोऽन्तरिक्षमिति । पाति भूताद्यवकाशदानेनेति कृत्वा । यद्यपि'पातेर्बलेर्जुट्' , ठुदके थुट्ऽ, ठन्न चेऽ इति अन्नोदकयोः पाथः -शब्दोऽसुनि व्युत्पाद्यते, तथापि बाहुलकादन्तरिक्षेऽपि भवति ॥