4-4-100 भक्तात् णः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् तत्र साधुः
index: 4.4.100 sutra: भक्ताण्णः
'तत्र साधुः' इति भक्तात् संज्ञायाम् णः
index: 4.4.100 sutra: भक्ताण्णः
'साधुः' इत्यस्मिन् अर्थे सप्तमीसमर्थात् 'भक्त' (पक्वः ओदनः) शब्दात् संज्ञायाः विषये ण-प्रत्ययः भवति ।
index: 4.4.100 sutra: भक्ताण्णः
भक्तशब्दात् णः प्रत्ययो भवति तत्र साधुः इत्येतस्मिन् विषये। यतोऽपवादः। भक्ते साधुः भक्तः शालिः। भाक्ताः तण्डुलाः।
index: 4.4.100 sutra: भक्ताण्णः
भक्ते साधवो भाक्ताः शालयः ॥
index: 4.4.100 sutra: भक्ताण्णः
'भक्त' इत्युक्ते पक्वः ओदनः (cooked rice) । 'साधुः' इत्युक्ते प्रवीणः, कुशलः, योग्यः । 'साधुः' अस्मिन् अर्थे सप्तमीसमर्थात् 'भक्त'शब्दात् ण-प्रत्ययः भवति -
भक्ते साधुः
= भक्त + ण
→ भक्त + अ [इत्संज्ञालोपः]
→ भाक्त + अ [तद्धितेष्वचामादेः 7.2.117 आदिवृद्धिः]
→ भाक्त् + अ [यस्येति च 6.4.148 इति अकारलोपः]
→ भाक्त
भक्ते साधुः भाक्ताः तण्डुलाः । ते तण्डुलाः येषु उत्तमाः गुणाः सन्ति, येभ्यः पक्व-ओदनस्य निर्माणम् भवितुमर्हति, ते तण्डुलाः 'भाक्ताः' नाम्ना ज्ञायन्ते ।
स्त्रीत्वे विवक्षिते अजाद्यतष्टाप् 4.1.4 इति टाप्-प्रत्ययः विधीयते । भक्ते साधुः भाक्ता यवागूः ।
index: 4.4.100 sutra: भक्ताण्णः
भक्ताण्णः - भक्ताण्णः । सप्तम्यन्तादस्मात्साधुरित्यर्थ इति शेषः ।
index: 4.4.100 sutra: भक्ताण्णः
भक्तास्तण्डुला इति । भक्तयोग्याः, त्रिफलीकृतत्वात् ॥