परिषदो ण्यः

4-4-101 परिषद्सः ण्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् तत्र साधुः

Sampurna sutra

Up

index: 4.4.101 sutra: परिषदो ण्यः


'तत्र साधुः' (इति) परिषदः संज्ञायाम् ण्यः

Neelesh Sanskrit Brief

Up

index: 4.4.101 sutra: परिषदो ण्यः


'साधुः' अस्मिन् अर्थे सप्तमीसमर्थात् परिषद्-शब्दात् संज्ञायाम् विषये ण-प्रत्ययः भवति ।

Kashika

Up

index: 4.4.101 sutra: परिषदो ण्यः


परिषच्छब्दाद् ण्यः प्रत्ययो भवति तत्र साधुः इत्येतस्मिन् विषये। यतोऽपवादः। परिषदि साधुः पारिषद्यः। णप्रत्ययोऽप्यत्र इष्यते। तदर्थं योगविभागः क्रियते। परिषदः णो भवति, परिषदि साधुः पारिषदः। ततः ण्यः। परिषदः इत्येव।

Siddhanta Kaumudi

Up

index: 4.4.101 sutra: परिषदो ण्यः


पारिपद्यः । परिषद इति योगविभागाण्णोऽपि । परिषदः । पर्षद इति पाठः । पार्षदः ॥

Neelesh Sanskrit Detailed

Up

index: 4.4.101 sutra: परिषदो ण्यः


'साधुः' इत्युक्ते प्रवीणः, कुशलः, योग्यः । 'साधुः' अस्मिन् अर्थे सप्तमीसमर्थात् 'परिषद्'शब्दात् ण्य-प्रत्ययः भवति -

परिषदि साधुः

= परिषद् + ण्य

→ पारिषद् + य [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]

→ पारिषद्य

परिषदि (सभायाम्) साधुः पारिषद्यः विचारः ।

ज्ञातव्यम् -

  1. वस्तुतः भाष्यकारेण पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च 2.1.58 इत्यत्र 'सर्ववेदपारिषदं हि इदं शास्त्रम्' अयम् प्रयोगः कृतः अस्ति । अस्मिन् वाक्ये प्रयुक्तः 'पारिषद' शब्दः 'परिषदि साधुः' अस्मिन् अर्थे कृतः अस्ति । अस्य प्रयोगस्य सिद्धतायै काशिकाकारः अत्र वदति - 'णप्रत्ययः अप्यत्र इष्यते। तदर्थं योगविभागः क्रियते' । इत्युक्ते -

[1] अत्र योगविभागं कृत्वा 'परिषदः' इति अन्यत् सूत्रम् स्वीक्रियते, तत्र च पूर्वसूत्रात् 'ण' इति अनुवर्तते । अनेन सूत्रेण परिषद्-शब्दात् तत्र साधुः अस्मिन् अर्थे ण-प्रत्ययः अपि विधीयते । परिषदि साधुः परिषद् + ण = पारिषद ।

[2] ततः च 'ण्य' इति भिन्नं सूत्रं स्वीकृत्य तस्मिन् 'परिषदः' इत्यस्य अनुवृत्तिः क्रियते, येन 'पारिषद्य' अयं शब्दः अपि सिद्ध्यति ।

  1. कौमुद्यामस्य सूत्रस्य विषये उच्यते - 'पर्षद इति पाठः ' । इत्युक्ते, 'परिषद् ' इत्यस्य स्थाने 'पर्षद् ' इति अपि पाठः कृतः दृश्यते । 'पर्षद्' इत्यस्य अपि 'परिषद्' इत्येव अर्थः । पर्षदि साधुः पार्षदः ।

Balamanorama

Up

index: 4.4.101 sutra: परिषदो ण्यः


परिषदो ण्यः - परिषदो ण्यः ।सप्तम्यन्तात्साधुरित्यर्थ॑ इति शेषः । योगेति । परिषद इति प्रथमो योगः । परिषदो णः स्यादित्यर्थः । ततो 'ण्यः' इति द्वितीयो योगः । परिषदो ण्यः स्यादित्यर्थः ।

Padamanjari

Up

index: 4.4.101 sutra: परिषदो ण्यः


णप्रत्ययोऽप्यत्रेष्यते इति ।'पारिषदा कृतिरेषा तत्रभवताम्' ,'सर्ववेदपारिषदं हीदं शास्त्रम्' इति च भाष्यकारप्रयोगात् ॥