4-4-101 परिषद्सः ण्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् तत्र साधुः
index: 4.4.101 sutra: परिषदो ण्यः
'तत्र साधुः' (इति) परिषदः संज्ञायाम् ण्यः
index: 4.4.101 sutra: परिषदो ण्यः
'साधुः' अस्मिन् अर्थे सप्तमीसमर्थात् परिषद्-शब्दात् संज्ञायाम् विषये ण-प्रत्ययः भवति ।
index: 4.4.101 sutra: परिषदो ण्यः
परिषच्छब्दाद् ण्यः प्रत्ययो भवति तत्र साधुः इत्येतस्मिन् विषये। यतोऽपवादः। परिषदि साधुः पारिषद्यः। णप्रत्ययोऽप्यत्र इष्यते। तदर्थं योगविभागः क्रियते। परिषदः णो भवति, परिषदि साधुः पारिषदः। ततः ण्यः। परिषदः इत्येव।
index: 4.4.101 sutra: परिषदो ण्यः
पारिपद्यः । परिषद इति योगविभागाण्णोऽपि । परिषदः । पर्षद इति पाठः । पार्षदः ॥
index: 4.4.101 sutra: परिषदो ण्यः
'साधुः' इत्युक्ते प्रवीणः, कुशलः, योग्यः । 'साधुः' अस्मिन् अर्थे सप्तमीसमर्थात् 'परिषद्'शब्दात् ण्य-प्रत्ययः भवति -
परिषदि साधुः
= परिषद् + ण्य
→ पारिषद् + य [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]
→ पारिषद्य
परिषदि (सभायाम्) साधुः पारिषद्यः विचारः ।
ज्ञातव्यम् -
[1] अत्र योगविभागं कृत्वा 'परिषदः' इति अन्यत् सूत्रम् स्वीक्रियते, तत्र च पूर्वसूत्रात् 'ण' इति अनुवर्तते । अनेन सूत्रेण परिषद्-शब्दात् तत्र साधुः अस्मिन् अर्थे ण-प्रत्ययः अपि विधीयते । परिषदि साधुः परिषद् + ण = पारिषद ।
[2] ततः च 'ण्य' इति भिन्नं सूत्रं स्वीकृत्य तस्मिन् 'परिषदः' इत्यस्य अनुवृत्तिः क्रियते, येन 'पारिषद्य' अयं शब्दः अपि सिद्ध्यति ।
index: 4.4.101 sutra: परिषदो ण्यः
परिषदो ण्यः - परिषदो ण्यः ।सप्तम्यन्तात्साधुरित्यर्थ॑ इति शेषः । योगेति । परिषद इति प्रथमो योगः । परिषदो णः स्यादित्यर्थः । ततो 'ण्यः' इति द्वितीयो योगः । परिषदो ण्यः स्यादित्यर्थः ।
index: 4.4.101 sutra: परिषदो ण्यः
णप्रत्ययोऽप्यत्रेष्यते इति ।'पारिषदा कृतिरेषा तत्रभवताम्' ,'सर्ववेदपारिषदं हीदं शास्त्रम्' इति च भाष्यकारप्रयोगात् ॥