खलगोरथात्

4-2-50 खलगोरथात् यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य समूहः यः

Sampurna sutra

Up

index: 4.2.50 sutra: खलगोरथात्


तस्य समूहः (इति) खल-गो-रथात् यः

Neelesh Sanskrit Brief

Up

index: 4.2.50 sutra: खलगोरथात्


'तस्य समूहः' अस्मिन् अर्थे 'खल', 'गो', तथा 'रथ' - एतेभ्यः शब्देभ्यः य-प्रत्ययः भवति ।

Neelesh English Brief

Up

index: 4.2.50 sutra: खलगोरथात्


The words खल, गो and रथ get the प्रत्यय 'य' to indicate the meaning of 'तस्य समूहः'.

Kashika

Up

index: 4.2.50 sutra: खलगोरथात्


खलगोरथशब्देभ्यः यः प्रत्यय भवत् तस्य समूहः इत्येतस्मिन् विषये। खलानां समूहः खल्या। गव्या। रथ्या। पाशादिष्वपाठः उत्तरार्थः।

Siddhanta Kaumudi

Up

index: 4.2.50 sutra: खलगोरथात्


खल्या । गव्या । रथ्या ॥

Neelesh Sanskrit Detailed

Up

index: 4.2.50 sutra: खलगोरथात्


तस्य समूहः 4.2.37 अस्मिन् अर्थे खल, गो, रथ - एतेभ्यः य-प्रत्ययः विधीयते । यत्-प्रत्ययान्तशब्दाः प्रयोगवशात् केवलं स्त्रीलिङ्गे भवन्ति, अतः प्रक्रियायां स्त्रीत्वं द्योतयितम् टाप्-प्रत्ययस्य विधानमपि भवति । यथा -

1) खलानां समूहः

= खल + य + टाप्

→ खल् + य + आ [यस्येति च 6.4.148 इति अन्तिमवर्णलोपः]

→ खल्या

2) गवाम् समूहः

गो + य + टाप्

→ गव् + य + आ [वान्तो यि प्रत्यये 6.1.79 इति ओ-इत्यस्य अव्-आदेशः]

→ गव्या

3) रथ + य + टाप्

→ रथ् + य [यस्येति च 6.4.148 इति अन्तिमवर्णलोपः]

→ रथ्या

ज्ञातव्यम् - वस्तुतः पाशादिभ्यो यः 4.3.36 इत्यनेन पाशादिगणस्य शब्दानां विषये य-प्रत्ययविधानं कृतमस्ति । अतः अस्मिन् सूत्रे निर्दिष्टानां त्रयाणां शब्दानाम् पाशादिगणे एव किमर्थम् समावेशः न क्रियते (नूतनसूत्रनिर्माणं किमर्थम् कृतम्) - इति प्रश्नः आगच्छति । तस्य उत्तरार्थम् काशिकाकारः वदति - 'पाशादिषु अपाठः उत्तरार्थः' । इत्युक्ते, अग्रिमसूत्रे केवलं एतेषाम् त्रयाणामेव अनुवृत्तिः करणीया, अतः तेषाम् निर्देशः भिन्नसूत्रेण कृतः अस्ति ।

Balamanorama

Up

index: 4.2.50 sutra: खलगोरथात्


खलगोरथात् - खलगोरथात् । समूह इत्येव । खल, गो, रथ एभ्यो यः स्यादित्यर्थः । खल्या गव्य रथ्येति । खलानां गवां रथानां च समूह इति विग्रहः । यद्यपि पाशिद्ष्वेव एषां पाठो युक्तस्तथापि उत्तरसूत्रे एषामेवानुवृत्त्यर्थं पृथक् पाठः ।

Padamanjari

Up

index: 4.2.50 sutra: खलगोरथात्


अथ कस्मात्खलादयोऽपि पाशादिष्वेव न पठिताः, एवं हि विभक्तिर्नोच्चारयितव्या भवति ? तत्राह - पाशादिष्वपाठ इति ॥