4-3-36 वत्सशालाभिजिदश्वयुक्शतभिषजः वा प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र जातः लुक्
index: 4.3.36 sutra: वत्सशालाभिजिदश्वयुक्छतभिषजो वा
वत्सशालादिभ्यः परस्य जातार्थे प्रत्ययस्य लुग् वा भवति। वत्सशालायां जातः वत्सशालः, वात्सशालः। अभिजित्, आभिजितः। अश्वयुक्, आश्वयुजः। शतभिषक्, शातभिषजः। बहुलग्रहणस्य अयं प्रपञ्चः।
index: 4.3.36 sutra: वत्सशालाभिजिदश्वयुक्छतभिषजो वा
एभ्यो जातार्थस्य लुग्वा स्यात् । वत्सशाले जातो वत्सशालः । वात्सशालः इत्यादि ।<!जातार्थे प्रतिप्रसूतोऽण्वा डिद्वक्तव्यः !> (वार्तिकम्) ॥ शातभिषः । शातभिषजः । शतभिषक् ॥
index: 4.3.36 sutra: वत्सशालाभिजिदश्वयुक्छतभिषजो वा
वत्सशालाऽभिजिदश्वयुक्छतभिषजो वा - वत्सशालाभिजित् । एभ्य इति । वत्सशाला, अभिजित्, अआयुज्, शतभिषज् इत्येभ्य इत्यर्थः ।परस्ये॑ति शेषः । इत्यादीति अभिजिति जात आभिजितः, अभिजित् । अआयुजोर्जातः-आआयुजः, अआयुक् । शतभिषजि जातः-शातभिषजः , शतभिषक् । जातार्थे इति ।कालाट्ठञि॑ति ठञा निवर्तित औत्सर्गिकोऽण् सन्धिवेलादिसूत्रेण पुनरुत्थितो डिद्वा वक्तव्य इत्यर्थः ।दृष्टं सामे॑ति सूत्र भाष्ये इदं वार्तिकं दृष्टम् । शातभिष इति । अणि ङित्त्वपक्षे टिलोपः ।
index: 4.3.36 sutra: वत्सशालाभिजिदश्वयुक्छतभिषजो वा
वत्सशालेति । ह्रस्वान्तस्य दीर्घान्तस्य वा ग्रहणम् । बहुलग्रहणस्यैवायं प्रपञ्चेति । अश्वयुक्शतभिपक्शब्दावभिप्रेत्यैतदुक्तम् ; अन्ययोरनक्षत्रवाचित्वात् । अभिजिदिति । यद्यपि नक्षत्रमप्यस्ति - ठभिजिन्नाम नक्षत्रपुमपरिष्टादषाढानामितिऽ, मुहूर्तमप्यस्ति ॥