क्षीराड्ढञ्

4-2-20 क्षीरात् ढञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र संस्कृतं भक्षाः

Sampurna sutra

Up

index: 4.2.20 sutra: क्षीराड्ढञ्


'तत्र संस्कृतं भक्षाः' (इति) क्षीरात् ढञ्

Neelesh Sanskrit Brief

Up

index: 4.2.20 sutra: क्षीराड्ढञ्


'संस्कृतं भक्षाः' अस्मिन् अर्थे क्षीर-शब्दात् ढञ्-प्रत्ययः भवति ।

Neelesh English Brief

Up

index: 4.2.20 sutra: क्षीराड्ढञ्


The word क्षीर gets the प्रत्यय ढञ् in the meaning of 'संस्कृतं भक्षाः'

Kashika

Up

index: 4.2.20 sutra: क्षीराड्ढञ्


क्षीरशब्दात् सप्तमीसमर्थात् संस्कृतं भक्षाः इत्येतस्मिन्नर्थे ढञ् प्रत्ययो भवति। अणोऽपवादः। क्षीरे संस्कृता क्षैरेयी यवागूः।

Siddhanta Kaumudi

Up

index: 4.2.20 sutra: क्षीराड्ढञ्


अत्र संस्कृतमित्येव संबध्यते नतु भक्षा इति । तेव यवाग्वामपि भवति । क्षैरेयी ॥

Neelesh Sanskrit Detailed

Up

index: 4.2.20 sutra: क्षीराड्ढञ्


संस्कृतं भक्षाः 4.2.16 इत्यस्मिन् अर्थे क्षीरशब्दात् ढञ् प्रत्ययः भवति । क्षीरे संस्कृतम् क्षैरेयम् ।

क्षीरे संस्कृतम्

= क्षीर + ढञ्

→ क्षीर + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति ढकारस्य एय्-आदेशः]

→ क्षैर + एय [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]

→ क्षैर् + एय [यस्येति च 6.4.148 इति अन्तिमवर्णलोपः]

→ क्षैरेय

Padamanjari

Up

index: 4.2.20 sutra: क्षीराड्ढञ्


अत्र संस्कृतमित्येव सम्बध्यते, न भक्षा इति; तेन यवाग्वामपि भवति । क्षेरैयीति ।'टिड्ढाणञ्' इत्यादिना ङीप् ॥