3-1-74 श्रुवः शृ च प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः सार्वधातुके कर्तरि श्नुः
index: 3.1.74 sutra: श्रुवः शृ च
कर्त्तरि सार्वधातुके श्रुवः धातोः परः श्नुः प्रत्ययः, शृः च
index: 3.1.74 sutra: श्रुवः शृ च
सार्वधातुके कर्तरि प्रत्यये परे श्रु-धातोः परः श्नु-प्रत्ययः , तथा श्रु-धातोः शृ-आदेशः विधीयते ।
index: 3.1.74 sutra: श्रुवः शृ च
In presence of a सार्वधातुक प्रत्यय in the कर्तरि प्रयोग, the verb श्रु is converted to शृ and it gets the श्नु विकरणप्रत्यय.
index: 3.1.74 sutra: श्रुवः शृ च
श्रुवः श्नुप्रत्ययो भवति, तत्संनियोगेन श्रुवः शृ इत्ययमादेशो भवति। शृणोति, शृणुतः, शृ̄ण्वन्ति।
index: 3.1.74 sutra: श्रुवः शृ च
श्रुवः शृ इत्यादेशः स्यात् श्नुप्रत्यश्च शब्विषये । शपोऽपवादः श्नोर्ङित्त्वादद्धातोर्गुणो न । शृणोति । शृणुतः ॥
index: 3.1.74 sutra: श्रुवः शृ च
श्रुवः शृ इत्यादेशः स्यात् श्नुप्रत्ययश्च । शृणोति ॥
index: 3.1.74 sutra: श्रुवः शृ च
श्रु श्रवणे अयम् भ्वादिगणस्य धातुः । अस्मात् धातोः कर्तरि शप् 3.4.68 इत्यनेन कर्तरि सार्वधातुके प्रत्यये परे औत्सर्गिकरूपेण शप्-प्रत्यये प्राप्ते वर्तमानसूत्रेण तस्य अपवादरूपेण श्नु-प्रत्ययः विधीयते । तथा च, श्रु-धातोः 'शृ' अयमादेशः अपि भवति । (स्मर्तव्यम् - श्रु = श् + र् + उ । शृ = श् + ऋ ) ।
उदाहरणम् - श्रु-धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रियायाम् -
श्रु + लट् [वर्तमाने लट् 3.2.123 इति लट्-लकारः]
→ श्रु + तिप् [तिप्तस्झि.. 3.4.78 इत्यनेन प्रथमपुरुषैकवचनस्य विवक्षायाम् 'तिप्' प्रत्ययः]
→ शृ + श्नु + ति [सार्वधातुके प्रत्यये परे श्रुवः शृ च 3.1.74 इत्यनेन श्नु-प्रत्ययः, तथा श्रु-इत्यस्य शृ-आदेशः ]
→ शृ नो ति [सार्वधातुकार्धधातुकयोः 7.3.84 इति उकारस्य गुणः ओकारः]
→ शृणोति । [ इत्यनेन णत्वम् ]
ज्ञातव्यम् - श्रु-धातोः शृ-आदेशः केवलं सार्वधातुके प्रत्यये परे कर्तरि प्रयोगे एव भवति, नान्यथा । यथा -
1) कर्मणि प्रयोगे लट्-लकारस्य प्रथमपुरुषैकवचनम् - श्रूयते । अत्र अयं आदेशः न भवति ।
2) 'क्त्वा' इति आर्द्धधातुके प्रत्यये परे अपि अयमादेशः न भवति । श्रु + क्त्वा = श्रुत्वा ।
index: 3.1.74 sutra: श्रुवः शृ च
श्रुवः शृ च - श्रुवः शृ च । 'शृ' इति लुप्तप्रथमाकम् । चकारेणस्वादिभ्यः श्नु॑रिति सूत्रस्थः श्नुः समुच्चीयते । तदाह — श्रुवः शृ इत्यादेशः स्यात् श्नुप्रत्ययश्चेति । शपोऽपवाद इति । अनेन शब्विषये कत्र्रर्थसार्वधातुक एवास्य प्रवृत्तिः सूचिता । श्नोर्हित्त्वादिति ।सार्वधातुकमपि॑दित्यनेनेति भावः । शृणोतीति । तिपमाश्रित्य श्नोर्गुणः । तसादीनं ङित्त्वात् श्नोर्न गुणः । तदाह — शृणुत इति ।