1-4-75 अनत्याधाने उरसिमनसी आ कडारात् एका सञ्ज्ञा निपाताः गतिः विभाषा कृञि
index: 1.4.75 sutra: अनत्याधान उरसिमनसी
विभाषा कृञि इति वर्तते। अत्याधानमुपश्लेषणम्, तदभावेऽनत्याधाने उरसिमनसी शब्दौ विभाषा कृञि गतिसंज्ञौ भवतः। उरसिकृत्य, उरसि कृत्वा। मनसिकृत्य, मनसि कृत्वा। अनत्यावाने इति किम्? उरसि कृत्वा पाणिं शेते।
index: 1.4.75 sutra: अनत्याधान उरसिमनसी
उरसिकृत्य । उरसि कृत्वा । अभ्युपगम्येत्यर्थः । मनसिकृत्य । मनसि कृत्वा । निश्चित्येत्यर्थः । अत्याधानमुपश्लेषणं तत्र न । उरसि कृत्वा पाणिं शेते ॥
index: 1.4.75 sutra: अनत्याधान उरसिमनसी
अनत्याधान उरसिमनसी - अनत्याधाने । 'उपसि' 'मनसि' इति विभक्तिप्रतिरूपके अव्यये गतिसंज्ञे वा स्तोऽनत्याधाने । उरसिकृत्येति । गतित्वपक्षे कत्वो ल्यप् । इह अत्याधानं न गम्यत इत्याह -अभ्युपगम्येत्यर्थ इति । मनसिकृत्येति । गतित्वपक्षे क्त्वो ल्यप् । इहापि नाऽत्याधानं गम्यत इत्याह — निश्चित्येत्यर्थ इति । अत्याधानशब्दं विवृण्वंस्तस्य प्रयोजनमाह — उपश्लेषणमिति । संयोग इत्यर्थः । उरसि कृत्वेति । उरसि पाणिं निधाय शेत इत्यर्थः । अत्र पाणिसंश्लेषणावगमान्न गतिसंज्ञेति भावः । मध्येपदे । गतित्वे तदभावे च त्रयाणामेदन्तत्वं निपात्यते ।
index: 1.4.75 sutra: अनत्याधान उरसिमनसी
उरसिमनसिशब्दौ निपातौ। उरसिकृत्येति। अभ्युपगम्येत्यर्थः। मनसिकृत्य, निश्चित्येत्यर्थः॥