1-4-70 अदः अनुपदेशे आ कडारात् एका सञ्ज्ञा निपाताः गतिः
index: 1.4.70 sutra: अदोऽनुपदेशे
अदःशब्दस्त्यदादिषु पठ्यते, सोऽनुपदेशे गतिसंज्ञो भवति। उपदेशः परार्थः प्रयोगः। स्वयम् एव तु यदा बुद्ध्या पराम् ऋशति तदा न अस्त्युपदेशः इति सोऽस्य विशयः। अदःकृत्य। अदःकृतम्। यददःकरोति। अनुपदेशे इति किम्? अदः कृत्वा काण्डं गतः इति परस्य कथयति।
index: 1.4.70 sutra: अदोऽनुपदेशे
अदःकृत्य अदःकृतम् । परं प्रत्युपदेशे प्रत्युदाहरणम् । अदः कृत्वा ॥
index: 1.4.70 sutra: अदोऽनुपदेशे
अदोऽनुपदेशे - अदोऽनुपदेशे । अदश्शब्दोऽनुपदेशे गतिसंज्ञः स्यात् । अदः कृतमिति । गतिसमासे क्त्वो ल्यप् । अमुं यज्ञं कृत्वेत्यर्थे तु सुब्लुक् च । अदः कृतमिति । 'गतिरनन्तरः' इति स्वरः फलम् । यदा स्वयमेव पर्यालोचयति तदेदमुदाहरणम् । परं प्रतीति । अदऋ कृत्वा अदः कुर्वित्यादावित्यर्थः ।
index: 1.4.70 sutra: अदोऽनुपदेशे
उपदेशः परार्थः इति। वाक्यप्रयोग इत्यर्थाद् गम्यते। अदः- कृत्येति। एतत्कर्तव्यमिति स्वयमालोच्येत्यर्थः॥