1-4-64 भूषणे अलम् आ कडारात् एका सञ्ज्ञा निपाताः गतिः
index: 1.4.64 sutra: भूषणेऽलम्
अलम् इति प्रतिषेधे, सामर्थ्ये, पर्याप्तौ, भूषणे चेति विशेषणमुपादीयते। भूवणे योऽलंशब्दः स गतिसंज्ञो भवति। अलङ्कृत्य। अलङ्कृतम्। यदलङ्करोति। भूषणे इति किम्? अलं भुक्त्वा ओदनं गतः।
index: 1.4.64 sutra: भूषणेऽलम्
अलंकृत्य । भूषणे किम् । अलं कृत्वौदनं गतः । पर्याप्तमित्यर्थः । अनुकरणम् - <{SK763}> इत्यादित्रिसूत्री स्वभावात्कृञ्विषया ॥
index: 1.4.64 sutra: भूषणेऽलम्
भूषणेऽलम् - भूषणेऽलम् । भूषणे विद्यमानमलमित्यव्ययं गतिसंज्ञकं स्यादित्यर्थः । अलंकृत्येति । कटकादिधारणेन परिष्कारं कृत्वेत्यर्थः । भूषणे विद्यमानमलमित्यव्ययं गतिसंज्ञकं स्यादित्यर्थः । अलंकृत्येति । कटकादिधारणेन परिष्कारं कृत्वेत्यर्थः । कृञ्विषयेति । कृञ्योग एव भवतीत्यर्थः । वस्तुतस्तु सङ्कोचे प्रमाणाऽभावाद्धात्वन्तरयोगेऽपि त्रिसूत्रीप्रवृत्तिर्युक्ता । अत एवअलं भुक्त्वा ओदनं गत॑ इति वृत्तिकृता प्रत्युदाहृतम् ।
index: 1.4.64 sutra: भूषणेऽलम्
अलमिति प्रतिषेध इत्यादि। तद्यथा अलं - कृत्वा, अलं भोक्तुम्, अलं भुङ्क्ते, अलं करोति कन्यामिति॥