क्रुधद्रुहेर्ष्याऽसूयार्थानां यं प्रति कोपः

1-4-37 क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः आ कडारात् एका सञ्ज्ञा कारके सम्प्रदानम्

Kashika

Up

index: 1.4.37 sutra: क्रुधद्रुहेर्ष्याऽसूयार्थानां यं प्रति कोपः


अमर्षः क्रोधः । अपकारो द्रोहः । अक्षमा ईर्ष्या । गुणेषु दोषाविष्करनमसूया । क्रुधाद्यर्थानाम् प्रयोगे यं प्रति कोपः, तत् कारकं सम्प्रदानसंज्ञम् भवति । क्रोधस्तावत् कोप एव । द्रोहादयोऽपि कोपप्रभवा एव गृह्यन्ते । तस्मात् सामान्येन विशेषणम् यं प्रति कोपः इति । देवदत्ताय क्रुध्यति । देवदत्ताय द्रुह्यति । देवदत्ताय ईर्ष्यति । देवदत्ताय असूयति । यम् प्रति कोपः इति किम् ? भार्याम् ईर्ष्यति, मा एनामन्यो द्राक्षीतिति ॥

Siddhanta Kaumudi

Up

index: 1.4.37 sutra: क्रुधद्रुहेर्ष्याऽसूयार्थानां यं प्रति कोपः


क्रुधाद्यर्थानां प्रयोगे यं प्रति कोपः स उक्तसंज्ञः स्यात् । हरये क्रुध्यति । द्रुह्यति । ईर्ष्यति । असूयति । यं प्रति कोपः किम् ? भार्यामीर्ष्यति मैनामन्योऽद्राक्षीदिति । क्रोधोऽमर्षः । द्रोहोऽपकारः । ईर्ष्याऽक्षमा । असूया गुणेषु दोषाविष्करणम् । द्रुहादयोऽपि कोपप्रभवा एव गृह्यन्ते । अतो विशेषणं सामान्येन यं प्रति कोप इति ॥

Balamanorama

Up

index: 1.4.37 sutra: क्रुधद्रुहेर्ष्याऽसूयार्थानां यं प्रति कोपः


क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः - क्रुधद्रुह । क्रुधाद्यर्थानामिति । 'क्रुध क्रोधे' 'द्रुह द्रोहे' श्यन्विकरणौ । 'ईष्र्य ईष्र्यायां' शब्विकरणः । 'असूञ् उपतापे' कण्ड्वादिः । एषामर्था एवार्था येषामिति विग्रहः । हरये क्रुध्यतीति ।रावणादि॑रिति शेषः । हरिविषयकं कोपं करोतीत्यर्थः । घातेच्चासमनियतश्चित्तवृत्तिविशेषः कोपः । अकर्मकत्वात्षष्ठी प्राप्ता । द्रुह्रतीति । कोपाद्धरिविषयकमपकारं करोतीत्यर्थः । अकर्मकत्वात्षष्ठी प्राप्ता । अपकारो दुःखजनिका क्रिया । धात्वर्थोपसङ्ग्रहादकर्मकः । ईष्र्यतीति । ईष्र्या असहनम् । हरिं कोपान्न सहत इत्यर्थः । कर्मणि द्वितीया प्राप्ता । असूयति वेति । असूया गुणेषु दोषारोपः । यथाविहितकर्माचारे दम्भादिकृत्वारोपणम् । इहग कोपाद्धरिं दुर्गुणं मन्यत इत्यर्थः । मैनामिति । एनां भार्यामन्यो न पश्येदित्येतदर्थं भार्यागुणेषु दोषारोपणं करोतीत्यर्थः । नात्र भार्यां प्रति कोपः, किन्तु परेण दृश्यमानां तां न सहत इत्येव विवक्षितमिति बोध्यम् । एवंच क्रोधद्रोहेष्र्यासूयानां कोपमूलकत्वएवेदमिति भाष्ये स्थितम् । तथाच कुप्यति कस्मै चिदित्याद्यसाध्वेव, कोपमूलकत्वाऽभावात्क्रुधार्थकत्वाऽभावाच्च । प्ररूढकोप एव हि क्रोधः,नह्रकुपतः क्रुध्यति॑ इति भाष्यात् ।

Padamanjari

Up

index: 1.4.37 sutra: क्रुधद्रुहेर्ष्याऽसूयार्थानां यं प्रति कोपः


गुणेष्विति। शौचाचारादिषुः दाषा विष्करणमिति। दम्भादिदोषाध्यास इत्यर्थः। तत्र क्रुधद्रुहावकर्मकाविति कारकशेषत्वान्नटस्य शृणोतीतिवत् षष्ठ।लं प्राप्तायां वचनम्, इतरयोस्तु सकर्मकत्वाद् द्वितीया प्राप्नोति। अत्र च चितदोषरूपत्वं यद्यपि क्रोधादीनामविशिष्टम्, तथाप्यन्येषामेवञ्जातीयकानां द्वेषादीनामग्रहणार्थमवान्तरभेदविवक्षया पृथगिमे निर्दिष्टाः, न तु चितदोषार्थानामिति। तेनास्मान् द्वेष्टीत्यत्र न भवति, अनभिनन्दनं ह्यस्यार्थः। तथा चाचेतनेष्वपि प्रयुज्यते - औषधं द्वेष्टीति। कथं पुनरेकेन क्रुधिना सर्वे क्रुधादयः शक्या विशेषयितुमत आह - क्रोधस्तावदिति। भार्यामीर्ष्यतीत्यत्र केवलं परैर्द्दश्यमानां भार्यां, न तु तां प्रति कोपः॥