क्रुधद्रुहोरुपसृष्टयोः कर्म

1-4-38 क्रुधद्रुहोः उपसृष्टयोः कर्म आ कडारात् एका सञ्ज्ञा कारके सम्प्रदानम् यं प्रति कोपः

Kashika

Up

index: 1.4.38 sutra: क्रुधद्रुहोरुपसृष्टयोः कर्म


पूर्वेण सम्प्रदानसञ्ञायाम् प्राप्तायाम् कर्मसंज्ञा विधीयते । क्रुधद्रुहोरुपसृष्टयोरुपसर्गसम्बद्धयोः यं प्रति कोपः, तत् कारकं कर्मसंज्ञं भवति । देवदत्तमभिक्रुध्यति । देवदत्तमभिद्रुह्यति । उपसृष्टयोः इति किम् ? देवदत्ताय क्रुध्यति । यज्ञदत्ताय द्रुह्यति ॥

Siddhanta Kaumudi

Up

index: 1.4.38 sutra: क्रुधद्रुहोरुपसृष्टयोः कर्म


सोपसर्गयोरनयोर्यं प्रति कोपस्तत्कारकं कर्मसंज्ञं स्यात् । क्रूरमभिक्रुध्यति । अभिद्रुह्यति ॥

Balamanorama

Up

index: 1.4.38 sutra: क्रुधद्रुहोरुपसृष्टयोः कर्म


क्रुधद्रुहोरुपसृष्टयोः कर्म - क्रुधद्रुहोः ।उपसृष्टयो॑रित्येतद्व्याचष्टे — सोपसर्गयोरिति । पूर्वसूत्रापवादोऽयम् । हरेः क्रोधद्रोहोद्देश्यत्वाऽभावात्क्रियया यमभिप्रैती॑ति संप्रदानत्वस्य न प्रसक्तिः । नापि तादथ्र्यचतुर्थ्याः । क्रुधद्रुहोरकर्मकत्वान्नहरेः कर्मत्वम् । अतः शेषषष्ठआं प्राप्ताया वाचनिकां कर्मत्वम् ।

Padamanjari

Up

index: 1.4.38 sutra: क्रुधद्रुहोरुपसृष्टयोः कर्म


उपसर्गेण सम्बद्धयोरिति। ठुपसर्गाः क्रियायोगेऽ उपसृजन्तीत्युपसर्गाः, पचाद्यचि न्यङ्क्वादित्वात् कुत्वम्। तेनोपसृष्टयोरित्यस्योपसर्गेण सम्बद्धयोरित्ययमर्थो भवति। स्वनिकायप्रसिद्धिर्वा॥