1-4-104 विभक्तिः च आ कडारात् एका सञ्ज्ञा तिङः त्रीणि त्रीणि सुपः
index: 1.4.104 sutra: विभक्तिश्च
सुपः तिङः विभक्तिः च
index: 1.4.104 sutra: विभक्तिश्च
सुप्-प्रत्ययाः तिङ्-प्रत्ययाः विभक्तिसंज्ञकाः भवन्ति ।
index: 1.4.104 sutra: विभक्तिश्च
The सुप्-प्रत्ययाः and the तिङ्-प्रत्ययाः are called विभक्ति.
index: 1.4.104 sutra: विभक्तिश्च
विभक्तिश्च .त्रीणि त्रीणि इत्यनुवर्तते. त्रीणि त्रीणि विभक्तिसंज्ञाश्च भवन्ति सुपस्तिङश्च. विभक्तिप्रदेशाः अष्टन आ विभक्तौ 7.2.84 इत्येवमादयः.
index: 1.4.104 sutra: विभक्तिश्च
सुप्तिङौ विभक्तिसंज्ञौ स्तः । तत्र सु औ जस् इत्यादीनां सप्तानां त्रिकाणां प्रथमादयः सप्तम्यन्ताः प्राचां संज्ञास्ताभिरिहापि व्यवहारः ।
index: 1.4.104 sutra: विभक्तिश्च
सुप्तिङौ विभक्तिसंज्ञौ स्तः॥
index: 1.4.104 sutra: विभक्तिश्च
तिप्तस्झि.. 3.4.78 अनेन सूत्रेण अष्टादश तिङ-प्रत्ययाः पाठ्यन्ते । स्वौजस्... 4.1.2 अनेन सूत्रेण एकविंशतिः सुप्-प्रत्ययाः पाठ्यन्ते । एतेषां सर्वेषां अनेन सूत्रेण विभक्तिसंज्ञा भवति ।
विभक्तिसंज्ञायाः प्रयोगः न विभक्तौ तुस्माः 1.3.4, अष्टन आ विभक्तौ 7.2.84 एतादृशेषु सूत्रेषु कृतः अस्ति ।
ज्ञातव्यम् -
इदानींतन काले सामान्यभाषायाम् 'विभक्ति' शब्दस्य प्रयोगः केवलं सुप्-प्रत्ययानाम् कृते भवति । तिङ्-प्रत्ययानाम् विषये अस्य शब्दस्य प्रयोगः न भवति । परन्तु व्याकरणशास्त्रे तिङ्-प्रत्ययानामपि विभक्तिसंज्ञा भवतीति ज्ञातव्यम् ।
अष्टाध्याय्याम् तद्धितप्रत्ययेषु प्राग्दिशो विभक्तिः 5.3.1 अस्मिन् अधिकारे पाठिताः सर्वे प्रत्ययाः अपि विभक्तिसंज्ञकाः भवन्ति । यथा - तसिल्, त्रल्, ह आदयः । एते प्रत्ययाः तिङ्-प्रत्ययाः अपि न सन्ति, सुप्-प्रत्ययाः अपि न सन्ति, अतः एतेषां विभक्तिसंज्ञा वर्तमानसूत्रेण न भवति ।
index: 1.4.104 sutra: विभक्तिश्च
विभक्तिश्च - अथ 'न विभक्तो तुस्माः' इत्याद्युपयोगिनी विभक्तिसंज्ञामाह — विभक्तिश्च । 'सुप' इति पूर्वसूत्रात्सुब्ग्रहणम्,तिङस्त्रीणी॑त्यतस्तिङ्ग्रहणं चानुवर्तते, एकदेशे स्वरितत्वप्रतिज्ञाबलात् । तदाह — सुप्तिङाविति । चकारः पुरुषवचनसंज्ञाभिः समावेशार्थः । तेन एकसंज्ञाधिकारस्थत्वेऽपि न पर्यायत्वम् । अन्यथा 'रामेभ्यः' 'भवाम' इत्यादौ विभक्तिसंज्ञाविरहेणन विभक्ता॑विति निषेधो न स्यात् । ननु प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा, कर्मणि द्वितीया, कर्तृकरणयोस्तृतीया, चतुर्थी सम्प्रदाने, अपादाने पञ्चमी, षष्ठी शेषे, सम्पतम्यधिकरणे चेत्यादौ कथं प्रथमादिव्यवहारः , सूत्रकृता पाणिनिना प्रथमादिसंज्ञानामनुक्तत्वादित्यत आह — तत्रेति । तेषु स्वादिप्रत्ययेषु मध्य इत्यर्थः । इत्यादीनामिति । आदिना — अम् — औट् — शस् — इत्यादीनां ग्रहणम् । प्राचामिति । पाणिनेः पूर्वेषां स्फोटायनाद्याचार्याणां शास्त्रे प्रथमाद्याः सप्तम्यन्ताः संज्ञाः स्थिता इत्यन्वयः । किं तत् इत्यत आह — ताभिरिति । ताभिः=प्रथमादिसंज्ञाभिरिहापि=पाणिनीयशास्त्रेऽपि व्यवहारः — सम्भवतीत्यर्थः ।
index: 1.4.104 sutra: विभक्तिश्च
चकारः पुरुषवचनसंज्ञाभ्यां समावेशार्थः। तिङं व्यवहितानामपि स्वरितत्वादनुवृत्तिः। तिङं विभक्तित्वे प्रयोजनम् - आतामादौ'न विभक्तौ तुस्माः' इति निषेधः, सुपां तु त्यदाद्यत्वादिकमपि॥