8-4-18 शेषे विभाषा अकखादौ अषान्ते उपदेशे पूर्वत्र असिद्धम् संहितायाम् रषाभ्यां नः णः समानपदे उपसर्गाद् नेः
index: 8.4.18 sutra: शेषे विभाषाऽकखादावषान्त उपदेशे
रषाभ्यामुपसर्गात् उपदेशे कखादौ अषान्ते शेषे नेः नः विभाषा णः
index: 8.4.18 sutra: शेषे विभाषाऽकखादावषान्त उपदेशे
उपदेश-अवस्थायाम् यः धातुः अककारादिः /अखकारादिः/ अषकारान्तः तथा नेर्गदनद.. 8.4.16 इत्यत्र च न निर्दिष्टः अस्ति, तेन सह प्रयुक्तस्य 'नि' उपसर्गस्य णत्वनिमित्तक-उपसर्गस्य उपस्थितौ वैकल्पिकं णत्वं भवति ।
index: 8.4.18 sutra: शेषे विभाषाऽकखादावषान्त उपदेशे
A णत्वनिमित्तक उपसर्ग causes an optional णत्व of the उपसर्ग 'नि' attached to the verbs that are not ककारादि, not खकारादि, not षकारान्त and not mentioned in नेर्गदनद.. 8.4.16 sutra.
index: 8.4.18 sutra: शेषे विभाषाऽकखादावषान्त उपदेशे
नेः इति वर्तते, उपसर्गातिति च। अककारादिरखकारादिरषकारान्तः च उपदेशे यो धातुः स शेषः, तस्मिन् परतः उपसर्गस्थान्निमित्तातुत्तरस्य नेः नकारस्य विभाष णकार आदेशो भवति। प्रणिपचति, प्रनिपचति। प्रणिभिनत्ति, प्रनिभिनत्ति। अकखादौ इति किम्? प्रनिकरोति। प्रनिखादति। अषान्त इति किम्? प्रनिपिनष्टि। उपदेशग्रहणं किम्? इह च प्रतिषेधो यथा स्यात्, प्रनिचकार, प्रनिचखाद, प्रनिपेक्ष्यतीति। इह च मा भूत्, प्रणिवेष्टा। प्रणिवेक्ष्यति।
index: 8.4.18 sutra: शेषे विभाषाऽकखादावषान्त उपदेशे
उपदेशे कादिखादिषान्तवर्जे गदनदादेरन्यस्मिन् धातौ परे उपसर्गस्थान्निमित्तात्परस्य नेर्नस्य णत्वं वा स्यात् । प्रणिभवति । प्रनिभवति । इहोपसर्गाणामसमस्तत्वेऽपि संहिता नित्या । तदुक्तम् - संहितैकपदे नित्या नित्या धातूपसर्गयोः । नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥ 1 ॥ इति । सत्ताद्यर्थनिर्देशश्चोपलक्षणम् । यागात्स्वर्गो भवतीत्यादावुत्पद्यत इत्याद्यर्थात् । उपसर्गास्त्वर्थविशेषस्य द्योतकाः । प्रभवति । पराभवति । संभवति । अनुभवति । अभिभवति । उद्भवति । परिभवतीत्यादौ विलक्षणार्थावगतेः । उक्तं च - उपसर्गेण धात्वर्थो बलादन्यः प्रतीयते । प्रहाराहारसंहारविहारपरिहारवत् ॥ 1 ॥ इति ।{$ {!2 एध!} वृद्धौ $}। कत्थन्ताः षट्त्रिंशदनुदात्तेतः ॥
index: 8.4.18 sutra: शेषे विभाषाऽकखादावषान्त उपदेशे
औपदेशिक-अवस्थायाम् यः धातुः (1) ककारादिः नास्ति, (2) खकारादिः नास्ति, (3) षकारान्तः नास्ति, तथा च (4) नेर्गदनद... 8.4.17 अस्मिन् सूत्रे निर्दिष्टः नास्ति, सः धातुः यदि रेफ/षकार/ऋकारयुक्तात् उपसर्गात् परः आगच्छति, तर्हि तस्मात् पूर्वस्य 'नि' उपसर्गस्य वैकल्पिकं णत्वं भवति ।
यथा - 'प्र + नि + भवति' - इत्यत्र भू धातुः ककारादिः खकारादिः, षकारान्तः च नास्ति, नेर्गदनद... 8.4.17 अस्मिन् सूत्रे अपि निर्दिष्टः नास्ति । अतः अत्र 'नि' उपसर्गस्य नकारस्य 'प्र' इत्यस्थेन रेफेण वैकल्पिकं णत्वं विधीयते । अतः अत्र 'प्रणिभवति' , 'प्रनिभवति' इति रूपद्वयं जायते ।
अन्यानि कानिचन उदाहरणानि - प्रणिपचति/प्रनिपचति , परिणिपचति/परिनिपचति, प्रणिभिनत्ति/प्रनिभिनत्ति, परिणिभिनत्ति/परिनिभिनत्ति, प्रणिजहाति/परिनिजहाति, परिणिजहाति,परिनिजहाति ।
ज्ञातव्यम् -
ककारादेः / खकारादेः / षकारान्तस्य धातोः विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा - प्रनिकरोति, प्रनिखादति, ('प्र + नि + पिष्' इत्यस्य प्रथमपुरुषैकवचनम् -) प्रनिपिनष्टि ।
अस्मिन् सूत्रे 'उपदेशे' इति उक्तमस्ति । अतः अत्र धातोः औपदेशिकरूपस्य (मूलरूपस्य) ग्रहणं भवति । औपदेशिक-अवस्थायाम् यदि धातौ इत्संज्ञकवर्णः अस्ति तर्हि तस्य लोपं कृत्वा एव आदिवर्णस्य / अन्त्यवर्णस्य निश्चयः करणीयः । यथा, डुकृञ् (करणे) इत्यस्य आदिवर्णः ककारः अस्ति, अन्तिमवर्णः ऋकारः अस्ति ।
अस्य सूत्रस्य प्रयोगे एतत् आवश्यकम् यत् औपदेशिक-अवस्थायाम् धातुः ककारादिः / खकारादिः / षकारान्तः भवेत् । 'धातुरूप'स्य आदिवर्णः / अन्त्यवर्णः कः अस्ति तस्य चिन्तनमत्र न आवश्यकम् । यथा -
(अ) प्रनिचकार । अत्र धातुः 'कृ' इति ककारान्तः अस्ति, अतः यद्यपि धातुरूपम् (चकार) इति ककारान्तम् नास्ति, तथाप्यत्र णत्वं न दृश्यते ।
(आ) प्रणिवेष्टा। अत्र यद्यपि धातुरूपम् (वेष्) षकारान्तं दृश्यते, तथाप्यत्र मूलधातुः 'विश्' इति शकारान्तः अस्ति, अतः अत्रापि णत्वं भवति ।
विशेषः - नेर्गदनद... 8.4.17 इति पूर्वसूत्रेण तथा शेषे विभाषा... 8.4.18 इति वर्तमानसूत्रेण मिलित्वा अयमर्थः जायते - णत्वनिमित्तकात् उपसर्गात् परः 'नि' इति उपसर्गः अस्ति, तस्मात् परः च धातुः अस्ति, तर्हि -
1) यदि सः धातुः नेर्गदनद... 8.4.17 अस्मिन् सूत्रे निर्दिष्टः अस्ति तर्हि 'नि' उपसर्गस्य नित्यं णकारादेशः भवति ।
यथा - प्रणिगदति ।
2) अन्यथा, यदि सः धातुः औपदेशिक-अवस्थायाम् ककारादिः अस्ति / खकारादिः अस्ति / षकारान्तः अस्ति, तर्हि 'नि' उपसर्गस्य णकारादेशः न भवति । यथा - प्रनिखादति ।
3) अन्यथा, 'नि' उपसर्गस्य विकल्पेन णकारादेशः भवति । यथा - प्रनिभवति, प्रणिभवति ।
index: 8.4.18 sutra: शेषे विभाषाऽकखादावषान्त उपदेशे
शेषे विभाषाऽकखादावषान्त उपदेशे - शेषे विभाषा । अकखादाविति च्छेदः ।नेर्गदनदे॑ति पूर्वसूत्रोक्कतधातुभ्योऽन्यः शेषः । तदाह — गदनदादेरन्यस्मिन्निति । ननु णत्वप्रकरणं संहिताधिकारस्थं, ततश्चाऽविवक्षितायां संहितायामुपसर्गात्परत्वाऽभावाण्णत्वाऽभावः, विवक्षितायां तु णत्वमिति विकल्पसिद्धेः किमिह विभाषाग्रहणेनेत्यत आह — इहोपसर्गाणामिति । उक्तमिति ।हरिणे॑ति शेषः । अत्र 'एकपदे' इत्येन अखण्डं पदं विवक्षितं, 'नित्यासमासे' इति लिङ्गात् । अखण्डत्वं च पदभिन्नोत्तरखण्डकत्वम् । अन्यथाराजीयती॑त्यादौ 'अतो गुणे' इति शपा पररूपमेकादेशः पक्षे न स्यात् । अर्थनिर्देशश्चेति । धातुपाठेभू सत्ताया॑मित्याद्यर्थनिर्देश इत्यर्थः । उपलक्षणमिति । प्रदर्सनमात्रमित्यर्थः । नन्वर्थान्तरपरिसंख्या कुतो न स्यादित्यत आह — यागादिति । न चयागात्स्वर्गो भवती॑त्यादावुत्पत्त्यादौ लक्षणा कुतो न स्यादिति वाच्यं, प्रयोगप्राचुर्यसत्त्वात् । पाणिनिर्हि धातुपाठे धातुन् कांश्चिदर्थसहितान्कांश्चिदर्थरितान्पठतीति 'चुटू' इति सूत्रभाष्ये स्थितम् । न चातिप्रसङ्गः शङ्क्यः,अनेकार्था अपि धातवो भवन्ती॑ति भाष्ये अपिशब्देन प्रयोगानुसारित्वावगतेः । सर्वेषु धातुष्वर्थनिर्देशस्त्वाधुनिकः । एवं च 'सेधतेर्गता' विति सूत्रे गतावित्युपादानात्षिध गत्यामित्यर्थनिर्देशोऽपाणिनीय एवेति दिक् । ननु भूधातोः केवलस्योत्पत्त्याद्यर्थकत्वे उद्भवीत्यादौ उपसर्गा व्यर्था इत्यत आह — उपसर्गास्त्विति । उपसर्ग विनापि भूधातोरुत्पत्त्याद्यर्थप्रतीतेःउद्भवती॑त्यादौ प्रयुज्यमाना अप्युपसर्गा द्योतका एव, न तु वाचका इति भावः । द्योतकत्वं वा तेषां किमर्थं स्वीकार्यमित्यत आह — प्रभवतीत्यादि । प्रभवतीत्यादि । प्रभवः — प्रकाशः उत्पत्तिः शक्तिर्वा । पराभवः — पराजयः । सम्भवः-सम्भावना । अनुभवः — उपभोगः । अभिभवः — हिंसा । उद्भवः — उत्पत्तिः । परिभवः — तिरस्कारः । उक्तं चेति ।हरिणे॑ति शेषः । प्रहारः — कशाद्याद्यातः । आहारो — भक्षणम् । संहारः — वधः । विहारः- क्रीडा । परिहारः- परित्यागः । इति भूधातुप्रक्रिया । एध वृद्धाविति । जायते, अस्ति, विपरिणमते, वद्र्धते, अपक्षीयते, विनश्यतीति षह्भावविकाराः । तत्र चतुर्थावस्था वृद्धिरुपचयः । कत्थ्यन्ता इति ।कत्थ श्लाघाया॑मित्यन्ता इत्यर्थः । अनुदात्तेत इति । ततस्च एतेभ्य आत्मनेपदमेवेति भावः । तत्र एध् इत्यस्मात् कर्तरि लटि तस्यात्मनेपदप्रथमपुरुषैकवचने तादेशे शपि एधत इति स्थिते —
index: 8.4.18 sutra: शेषे विभाषाऽकखादावषान्त उपदेशे
ठकखादावषान्तेऽ इति चोपसर्गसन्निधापितस्य धातोर्विशेषणमित्याह - अकखादिरषान्त उपदेशे यो धातुरिति । आदिग्रहणं शक्यमकर्तुम्, ठकखे इति वक्तव्यम्,'यस्मिन्विधिस्तदादावल्ग्रहणे' । अन्तग्रहणं तु कर्तव्यम्, असति हि तस्मिन्न ज्ञायते - केन तदादिविधिः, केन वा तदन्तविधिरिति । शेषग्रहणं किम् ? गदादिषु मा भूत् । यदि तेष्वपि स्यात्, पूर्वयोगो निर्विषयः स्यात्;तस्माच्छेष इति शक्यमवक्तुम् । प्रनिपेक्ष्यतीति ।'षढो कः सि' इति कत्वे कृते सम्प्रत्यषान्तो भवति । प्रनिचकारेति ।'कुहोश्चुः' इत्यभ्यासस्य चुत्वे कृते सम्प्रत्ययं न ककारादिर्भवति । प्रणिवेष्टेति ।'व्रश्च' इत्यादिषत्वे कृते सम्प्रति षान्तो भवति, उपदेशे त्वषान्तत्वाण्णत्वं भवति ॥