8-2-61 नसत्तनिषत्तानुत्तप्रतूर्तसूर्तगूर्तानि छन्दसि पदस्य पूर्वत्र असिद्धम् निष्ठातः नः न
index: 8.2.61 sutra: नसत्तनिषत्तानुत्तप्रतूर्तसूर्तगूर्तानि छन्दसि
नसत्त निषत्त अनुत्त प्रतूर्त सूर्त गूर्त इत्येतानि छन्दसि विषये निपात्यन्ते। नसत्त, निषत्त इति सदेः नण्पूर्वात् निपूर्वाच् च नत्वाभावो निपात्यते। नसत्तमञ्जसा। नसन्नम् इति भषायाम्। निषत्तः। निषण्णः इति भाषायाम्। अनुत्तम् इति उन्देः नञ्पूर्वस्य निपातनम्। अनुत्तमा ते मघवन्। अनुन्न इति भाषायाम्। प्रतुर्तम् इति त्वरतेः तुर्वी इत्येतस्य वा निपातनम्। प्रतूर्तं वाजिन्। प्रतूर्णम् इति भाषायाम्। सूर्तम् इति सृ इत्येतस्य उत्वं निपात्यते। सूर्ता गावः। सृता गावः इति भाषायाम्। गूर्तम् इति गूरी इत्येतस्य नत्वाभावो निपात्यते। गूर्ता अमृतस्य। गूर्णम् इति भाषायाम्।
index: 8.2.61 sutra: नसत्तनिषत्तानुत्तप्रतूर्तसूर्तगूर्तानि छन्दसि
सदेर्नञ्पूर्वान्निपूर्वाच्च निष्ठायां नत्वाभावो निपात्यते । नसत्तमञ्जसा । निपत्तमस्य चरतः । असन्नं निषण्णमिति प्राप्ते । उन्देर्नञ्पूर्वस्यानुत्तम् । प्रतूर्तमिति त्वरतेः, तुर्वीत्यस्य वा । सूर्तमिति सृ इत्यस्य । गूर्तमिति गुरी इत्यस्य ।
index: 8.2.61 sutra: नसत्तनिषत्तानुत्तप्रतूर्तसूर्तगूर्तानि छन्दसि
नसतेत्यादीनामनुकरणपदानां द्वन्द्वः । निषतमिति ।'सदिरप्रतेः' इति षत्वम् । अनुन्नमिति भाषायामिति ।'नुदविदोन्दत्रा' इति विकल्पो न भवति; एतन्निपातानारम्भसामर्थ्यादित्याहुः । प्रतूर्तमिति । यदा त्वरतेः, तदा'ज्वरत्वर' इत्यादिना ऊठ् । उदा तु'तुर्वीहिंसायाम्' इत्यस्य, तदा राल्लोपःऽ। उत्वमिति । रपरत्वम् ठुरण् रपरःऽ इत्यव सिद्धम्; परभाषाणामसिद्धप्रकरणेऽपि प्रवृतेः ॥