सहस्य सध्रिः

6-3-95 सहस्य सध्रिः उत्तरपदे अञ्चतौ वप्रत्यये

Sampurna sutra

Up

index: 6.3.95 sutra: सहस्य सध्रिः


अप्रत्यये अञ्चतौ उत्तरपदे सहस्य सध्रिः

Neelesh Sanskrit Brief

Up

index: 6.3.95 sutra: सहस्य सध्रिः


'सह' शब्दात् परं यदि 'अञ्च्' धातोः लुप्तप्रत्ययान्तरूपमागच्छति, तर्हि 'सह' इत्यस्य 'सध्रि' इति आदेशः भवति ।

Neelesh English Brief

Up

index: 6.3.95 sutra: सहस्य सध्रिः


If the word 'सह' is followed by an लुप्तप्रत्ययान्त-अञ्च् word, then 'सह' is converted to 'सध्रि'.

Kashika

Up

index: 6.3.95 sutra: सहस्य सध्रिः


सह इत्येतस्य सघ्रिः इत्ययमादेशो भवति अञ्चतौ वप्रत्यान्ते उत्तरपदे। सघ्र्यङ् सघ्र्यज्चौ, सघ्र्यञ्चः। सघ्रीचः। सघ्रीचा।

Siddhanta Kaumudi

Up

index: 6.3.95 sutra: सहस्य सध्रिः


वप्रत्ययान्तेऽञ्चतौ परे । सध्र्यङ् ॥

Laghu Siddhanta Kaumudi

Up

index: 6.3.95 sutra: सहस्य सध्रिः


तथा। सध्र्यङ्॥

Neelesh Sanskrit Detailed

Up

index: 6.3.95 sutra: सहस्य सध्रिः


'सह' शब्दात् परं यदि 'अञ्च्' धातोः लुप्तप्रत्ययान्तरूपमागच्छति, तर्हि 'सह' इत्यस्य 'सध्रि' इति आदेशः भवति । अस्मिन् सूत्रे प्रयुक्तानाम् शब्दानामादौ अर्थं पश्यामः -

1) अप्रत्ययः = अविद्यमानः प्रत्ययः यस्मात् सः । इत्युक्ते, यस्मात् शब्दात् विहितस्य प्रत्ययस्य सम्पूर्णरूपेण लोपः भवति, प्रत्ययः च न श्रूयते, तादृशः शब्दः । क्विप् प्रत्ययः क्विन्-प्रत्ययः च सर्वापहारिणौ प्रत्ययौ स्तः, अतः एताभ्यां कश्चन प्रत्ययः यस्य अन्ते अस्ति, सः शब्दः अत्र अभिप्रेतः अस्ति । (स्मर्तव्यम् - अत्र 'अप्रत्ययः = न प्रत्ययः / प्रत्ययविहीनः' इति अर्थः नास्ति, केवलं 'अविद्यमानः / अश्रूयमाणः प्रत्ययः यस्मात्, सः' इत्येव अर्थः स्वीकर्तव्यः । )

2) अञ्चतौ = इयम् परसप्तमी । अञ्चुँ (गतिपूजनयोः) अस्य धातोः अयं निर्देशः कृतः अस्ति । अत्र 'अप्रत्यये' इति 'अञ्चतौ' इत्यस्य विशेषणमस्ति, अतः अत्र तादृशस्य अञ्च्-धातोः ग्रहणं क्रियते यस्मात् सर्वापहारी क्विप् / क्विन् प्रत्ययः प्रयुक्तः अस्ति ।

3) उत्तरपदे = उत्तरपदस्य उपस्थितौ । एतत् सूत्रम् अलुगुत्तरपदे 6.3.1 अस्मिन् अधिकारे अस्ति, अतः अत्र उत्तरपदस्य उपस्थितिः आवश्यकी । अत्र 'उत्तरपदे' इति 'अञ्चतौ' इत्यस्य विशेषणमस्ति । अतः अञ्च्-धातोः अप्रत्ययान्तरूपम् यत्र उत्तरपदरूपेण उपस्थीयते, तत्र अस्य सूत्रस्य प्रसक्तिः अस्ति ।

4) सहस्य = सह-शब्दस्य स्थाने । इयं स्थानषष्ठी ।

5) सध्रि = अयमादेशः अस्ति ।

अतः सूत्रस्य सम्पूर्णः अर्थः एतादृशः भवति -

यदि अञ्च्-धातोः लुप्तप्रत्ययान्तरूपम् (कस्मिंश्चित् शब्दे) उत्तरपदरूपेण आगच्छति, तथा च, (तस्मिनन्नेव शब्दे) 'सह' इति शब्दः पूर्वपदरूपेण उपस्थितः अस्ति, तर्हि 'सह' उपसर्गस्य 'सध्रि' इति आदेशः भवति ।

यथा, 'सह + अञ्च् + क्विन्' इत्यत्र क्विन्-प्रत्ययस्य सम्पूर्णरूपेण लोपः भवति । ततः वर्तमानसूत्रेण 'सह' इत्यस्य 'सध्रि' इति आदेशः भवति । अग्रे अनिदितां हलः उपधायाः क्ङितो 6.4.24 इत्यनेन नलोपं कृत्वा 'सध्र्यच्' इति प्रातिपदिकं सिद्ध्यति । अस्यैव अग्रे 'सध्य्रङ् , सध्र्यञ्चौ , सध्र्यञ्चः' एतादृशानि रूपाणि भवन्ति ।

Balamanorama

Up

index: 6.3.95 sutra: सहस्य सध्रिः


सहस्य सध्रिः - सहस्य सध्रिः ।सहस्य सध्रिः स्यादप्रत्ययान्तेऽञ्चतौ परे इति व्याख्यानं सुगमत्वादुपेक्षितम् । सध्र्यङिति । सह अञ्चतीति विग्रहे क्विन्नादि पूर्ववत् । सहस्य सध्र्यादेशे यण् ।

Padamanjari

Up

index: 6.3.95 sutra: सहस्य सध्रिः


यदाऽस्य लोपो न भवीति । अकारस्य लोपे सतीत्ययं त्वर्थो न भवति व्याख्यानात् ॥