समः समि

6-3-93 समः समि उत्तरपदे अञ्चतौ वप्रत्यये

Sampurna sutra

Up

index: 6.3.93 sutra: समः समि


अप्रत्यये अञ्चतौ उत्तरपदे समः समि

Neelesh Sanskrit Brief

Up

index: 6.3.93 sutra: समः समि


'सम्' उपसर्गात् परं यदि 'अञ्च्' धातोः लुप्तप्रत्ययान्तरूपमागच्छति, तर्हि 'सम्' इत्यस्य 'समि' इति आदेशः भवति ।

Neelesh English Brief

Up

index: 6.3.93 sutra: समः समि


If the 'सम्' उपसर्ग is followed by an लुप्तप्रत्ययान्त-अञ्च् word, then 'सम्' is converted to 'समि'.

Kashika

Up

index: 6.3.93 sutra: समः समि


सम् इत्येतस्य समि इत्ययमादेशो भवति अञ्चतौ वप्रत्ययन्ते उत्तरपदे। सम्यक्, सम्यञ्चौ, सम्यञ्चः।

Siddhanta Kaumudi

Up

index: 6.3.93 sutra: समः समि


वप्रत्ययान्तेऽञ्चतौ परे । सम्यङ् । सम्यञ्चौ । सम्यञ्चः । समीचः । समीचा ॥

Laghu Siddhanta Kaumudi

Up

index: 6.3.93 sutra: समः समि


वप्रत्ययान्तेऽञ्चतौ। सम्यङ्। सम्यञ्चौ। समीचः। सम्यग्भ्याम्॥

Neelesh Sanskrit Detailed

Up

index: 6.3.93 sutra: समः समि


अस्मिन् सूत्रे प्रयुक्तानाम् शब्दानामादौ अर्थं पश्यामः -

1) अप्रत्ययः = अविद्यमानः प्रत्ययः यस्मात् सः । इत्युक्ते, यस्मात् शब्दात् विहितस्य प्रत्ययस्य सम्पूर्णरूपेण लोपः भवति, प्रत्ययः च न श्रूयते, तादृशः शब्दः । क्विप् प्रत्ययः क्विन्-प्रत्ययः च सर्वापहारिणौ प्रत्ययौ स्तः, अतः एताभ्यां कश्चन प्रत्ययः यस्य अन्ते अस्ति, सः शब्दः अत्र अभिप्रेतः अस्ति । (स्मर्तव्यम् - अत्र 'अप्रत्ययः = न प्रत्ययः / प्रत्ययविहीनः' इति अर्थः नास्ति, केवलं 'अविद्यमानः / अश्रूयमाणः प्रत्ययः यस्मात्, सः' इत्येव अर्थः स्वीकर्तव्यः । )

2) अञ्चतौ = इयम् परसप्तमी । अञ्चुँ (गतिपूजनयोः) अस्य धातोः अयं निर्देशः कृतः अस्ति । अत्र 'अप्रत्यये' इति 'अञ्चतौ' इत्यस्य विशेषणमस्ति, अतः अत्र तादृशस्य अञ्च्-धातोः ग्रहणं क्रियते यस्मात् सर्वापहारी क्विप् / क्विन् प्रत्ययः प्रयुक्तः अस्ति ।

3) उत्तरपदे = उत्तरपदस्य उपस्थितौ । एतत् सूत्रम् अलुगुत्तरपदे 6.3.1 अस्मिन् अधिकारे अस्ति, अतः अत्र उत्तरपदस्य उपस्थितिः आवश्यकी । अत्र 'उत्तरपदे' इति 'अञ्चतौ' इत्यस्य विशेषणमस्ति । अतः अञ्च्-धातोः अप्रत्ययान्तरूपम् यत्र उत्तरपदरूपेण उपस्थीयते, तत्र अस्य सूत्रस्य प्रसक्तिः अस्ति ।

4) समः = सम्-उपसर्गस्य स्थाने । इयं स्थानषष्ठी ।

5) समि = अयमादेशः अस्ति ।

अतः सूत्रस्य सम्पूर्णः अर्थः एतादृशः भवति -

यदि अञ्च्-धातोः लुप्तप्रत्ययान्तरूपम् (कस्मिंश्चित् शब्दे) उत्तरपदरूपेण आगच्छति, तथा च, (तस्मिनन्नेव शब्दे) 'सम्' इति उपसर्गः पूर्वपदरूपेण उपस्थितः अस्ति, तर्हि 'सम्' उपसर्गस्य 'समि' इति आदेशः भवति ।

यथा, 'सम् + अञ्च् + क्विन्' इत्यत्र क्विन्-प्रत्ययस्य सम्पूर्णरूपेण लोपः भवति । ततः वर्तमानसूत्रेण 'सम्' इत्यस्य 'समि' इति आदेशः भवति । अग्रे अनिदितां हलः उपधायाः क्ङितो 6.4.24 इत्यनेन नलोपं कृत्वा 'सम्यच्' इति प्रातिपदिकं सिद्ध्यति । अस्यैव अग्रे 'सम्यङ्, सम्यञ्चौ, सम्यञ्चः' एतादृशानि रूपाणि सिद्ध्यन्ति ।

Balamanorama

Up

index: 6.3.93 sutra: समः समि


समः समि - समः समि ।समी॑ति लुप्तप्रथमाकम् । 'अञ्चतावप्रत्यये' इत्यनुवर्तते । तदभिप्रेत्य शेषपूरणेन सूत्रे व्याचष्टे — अप्रत्ययेति । समीचेति । 'अचः' इति लोपे 'चौ' इति दीर्घः ।