चौ

6-3-138 चौ उत्तरपदे

Sampurna sutra

Up

index: 6.3.138 sutra: चौ


चौ परतः पूर्वस्य अणः दीर्घः

Neelesh Sanskrit Brief

Up

index: 6.3.138 sutra: चौ


लुप्त-अकार-नकारे अञ्च्-शब्दे परे पूर्वस्य अण्-वर्णस्य दीर्घादेशः भवति ।

Neelesh English Brief

Up

index: 6.3.138 sutra: चौ


When the अञ्च् word is in a state where its अकार and नकार have been removed, it causes the दीर्घ of the previous अण् letter.

Kashika

Up

index: 6.3.138 sutra: चौ


चौ परतः पूर्वपदस्य दीर्घो भवति। चौ इति अञ्चतिर्लुप्तनकाराकारो गृह्यते। दधीचः पश्य। दधीचा। दधीचे। मधूचः पश्य। मधूचा। मधूचे। अन्तरङ्गोऽपि यणादेशो दीर्घविधानसामर्थ्यान् न प्रवर्तते।

Siddhanta Kaumudi

Up

index: 6.3.138 sutra: चौ


लुप्ताकारनकारेऽञ्चतौ परे पूर्वस्याणो दीर्घः स्यात् । प्राचः । प्राचा । प्राग्भ्यामित्यादि । प्रत्यङ् । प्रत्यञ्चौ । प्रत्यञ्चः । प्रत्यञ्चम् । प्रत्यञ्चौ । अचेति लोपस्य विषयेऽन्तरङ्गोऽपि यण् न प्रवर्तते । अकृतव्यूहा इति परिभाषया । प्रतीचः । प्रतीचा । अमुमञ्चतीति विग्रहे अदस्-अञ्च् इति स्थिते ॥

Laghu Siddhanta Kaumudi

Up

index: 6.3.138 sutra: चौ


लुप्ताकारनकारेऽञ्चतौ परे पूर्वस्याणो दीर्घः। प्राचः। प्राचा। प्राग्भ्याम्॥ प्रत्यङ्। प्रत्यञ्चौ। प्रतीचः। प्रत्यग्भ्याम्॥ उदङ्। उदञ्चौ॥

Neelesh Sanskrit Detailed

Up

index: 6.3.138 sutra: चौ


अन्च् (गतौ) धातोः यदा क्विन्-प्रत्ययः भवति तदा अनिदितां हलः उपधायाः क्ङिति 6.4.24 इत्यनेन चकारात् पूर्वः यः नकारः तस्य लोपः जायते । अतः 'अन्च् + क्विन्' इत्यनेन 'अच्' इति प्रातिपदिकं सिद्ध्यति । एतादृशः लुप्तनकारः यः अन्च्-धातुनिर्मितः अच्-शब्दः, तदन्तम् यत् भसंज्ञकमङ्गम्, तस्य चकारात्-पूर्वस्य अकारस्य अपि अचः 6.4.138 इत्यनेन लोपः भवति । एतादृशः अकार-नकार-लुप्तः यः अञ्च्-शब्दः सः एव 'चौ' इत्यनेन अस्मिन् सूत्रे गृह्यते । एतादृशे चकारे परे पूर्वशब्दस्य अन्तिमस्वरस्य अनेन सूत्रेण दीर्घादेशः विधीयते ।

यथा - प्रति + अन्च् (गतौ) अस्मात् धातोः क्विन्-प्रत्यये कृते अग्रे अनिदितां हलः उपधायाः क्ङिति 6.4.24 अनेन नकारलोपे कृते 'प्रति + अच्' इति प्रातिपदिकं सिद्ध्यति । अस्मात् प्रातिपदिकात् तृतीयैकवचनस्य 'टा' प्रत्यये परे 'प्रति + अच् + टा' इत्यत्र यचि भम् 1.4.18 इत्यनेन अङ्गस्य भसंज्ञां कृत्वा अचः 6.4.138 इत्यनेन चकारात् पूर्वस्य अकारस्य लोपः विधीयते । ततः 'प्रति + च् + टा' अस्याम् स्थितौ चकारात् पूर्वः यः अण्-वर्णः (इकारः) तस्य वर्तमानसूत्रेण दीर्घादेशः भवति । अतः 'प्रतीचा' इति रूपम् सिद्ध्यति ।

ज्ञातव्यम् - अस्मिन् सूत्रे अण्-प्रत्याहारः पूर्वणकारेण गृह्यते । इत्युक्ते, अकार-इकार-उकाराणम् एव अस्मिन् प्रत्याहारे समावेशः भवति ।