6-1-7 तुजादीनां दीर्घः अभ्यासस्य एकाचः द्वे प्रथमस्य अजादेः द्वितीयस्य
index: 6.1.7 sutra: तुजादीनां दीर्घोऽभ्यासस्य
तुजादीनाम् इति प्रकारे आधिशब्दः। कश्च प्रकारः? तुजेर्दीर्घोऽभ्यासस्य न विहितः, दृश्यते च। ये तथाभूताः ते तुजादयः, तेषामभ्यासस्य दीर्घः साधुर्भवति। तूतुजानः। मामहानः। अनड्वान् दाधार। व्रतं मीमाय। दाधार। स तूताव दीर्घश्च एषां छन्दसि प्रत्ययविशेषे एव दृश्यते, ततोऽन्यत्र न भवति। तुतोज शबलान् हरीन्।
index: 6.1.7 sutra: तुजादीनां दीर्घोऽभ्यासस्य
तुदीदिराकृतिगणः ॥ प्रभरा तूतुजानः (प्रभ॑रा॒ तूतु॑जानः) । सूर्ये मामहानम् (सूर्ये॑ मामहा॒नम्) । दाधार यः पृथिवीम् (दा॒धार॒ यः पृ॑थि॒वीम्) । स तूताव (स तू॑ताव) ॥
index: 6.1.7 sutra: तुजादीनां दीर्घोऽभ्यासस्य
अयं योगः शक्योऽवक्तुम्, कथम्? छान्दसमेतद्दीर्घत्वं च्छन्दसि च दीर्घत्वं न शक्यं परिगणयितुम्, अन्येषामपि दर्शनात् पूरुषः, नारक इति। अनेकाजङ्गत्वाच्च येषां चारभ्यचते तेषामेव तस्मिन्प्रयोगे न दृश्यते -मामहानः, ममहान इति वा ॥