ई३ चाक्रवर्मणस्य

6-1-130 ई चाक्रवर्मणस्य संहितायाम् प्रकृत्या अचि नित्यम् अप्लुतवत्

Sampurna sutra

Up

index: 6.1.130 sutra: ई३ चाक्रवर्मणस्य


ई3 अचि अप्लुतवत् - चाक्रवर्मणस्य

Neelesh Sanskrit Brief

Up

index: 6.1.130 sutra: ई३ चाक्रवर्मणस्य


चाक्रवर्मणस्य मतेन प्लुतः ईकारः संहितायाम् अचि परे अप्लुतवत् भवति ।

Neelesh English Brief

Up

index: 6.1.130 sutra: ई३ चाक्रवर्मणस्य


According to चाक्रवर्मण, the प्लुतः ईकारः behaves as if it is not प्लुत when followed by an अच्-letter in the context of संहिता.

Kashika

Up

index: 6.1.130 sutra: ई३ चाक्रवर्मणस्य


ई3कारः प्लुतोऽचि परतः चाक्रवर्मणस्य आचार्यस्य मतेन प्लुतवद् भवति। अस्तु हीत्यब्रूताम्, अस्तु ही3 इत्यब्रूताम्। चिनु हीदम्। चिनु ही3 इदम्। चाक्रवर्मणग्रहणम् विकल्पार्थम्, तदुपस्थिते निवृत्त्यर्थमनुपस्थिते प्राप्त्यर्थम् इत्युभयत्रविभाषा इयम्। ईकारादन्यत्र अप्ययमप्लुतवद्भाव इष्यते। वशा3 इयम् वशेयम्।

Siddhanta Kaumudi

Up

index: 6.1.130 sutra: ई३ चाक्रवर्मणस्य


ई3 प्लुतोऽचि परेऽप्लुतवद्वा स्यात् । चिनुही3 इति । चिनुहीति । चिनुही3 इदम् । चिनु हीदम् । उभयत्रविभाषेयम् ॥

Neelesh Sanskrit Detailed

Up

index: 6.1.130 sutra: ई३ चाक्रवर्मणस्य


प्लुत-ईकारात् संहितायाम् अच्-वर्णः अग्रे अस्ति चेत् चाक्रवर्मणस्य मतेन (इत्युक्ते, विकल्पेन) सः प्लुतः ईकारः अप्लुतवत् कार्यं करोति —‌ इत्युक्ते तत्र प्लुतप्रगृह्या अचि नित्यम् 6.1.125 इत्यनेन प्रकृतिभावः न विधीयते अपितु यथायोग्यं सन्धिकार्यम् भवति — इति अस्य सूत्रस्य आशयः ।यथा —

  1. चिनुहि3 इदम् इत्यत्र हकारात् परः विद्यमानः इकारः प्लुतः अस्ति, अतः प्लुतप्रगृह्या अचि नित्यम् 6.1.125 इत्यनेन अत्र नित्यं प्रकृतिभावे प्राप्ते; अयं प्लुतः प्रकृतसूत्रेण विकल्पेन अप्लुतवत् अपि कार्यम् करोति, अतः अकः सवर्णे दीर्घः 6.1.101 इत्यनेन सवर्णदीर्घे कृते चिनुहीदम् इति अपि रूपं जायते ।

  2. चिनुहि3 + इति इत्यत्र अप्लुतवदुपस्थिते 6.1.129 इत्यनेन प्लुत-ईकारस्य नित्यम् अप्लुतवत्त्वे प्राप्ते, प्रकृतसूत्रेण तद् विकल्प्यते । अतः पक्षे अकः सवर्णे दीर्घः 6.1.101 इत्यने सवर्णदीर्घे कृते चिनुहीति इति अपि रूपं जायते ।

अस्मिन् सूत्रे चाक्रवर्मणस्य इति ग्रहणम् विकल्पविधानार्थम् अस्ति ।

उभयविभाषा

ईकारात् इति-शब्दे परे अप्लुतवदुपस्थिते 6.1.129 इत्यनेन प्राप्तः नित्यविधिः प्रकृतसूत्रेण विकल्प्यते । अन्येषु अजादिशब्देषु परेषु पूर्वम् अप्राप्तः विधिः अनेन सूत्रेण विकल्पेन विधीयते । अनेन प्रकारेण कुत्रचित् प्राप्तविभाषारूपेण, कुत्रचित् च अप्राप्तविभाषारूपेण — इति द्वयोः प्रकारयोः इदं सूत्रम् उपयुज्यते, अतः अस्मिन् सूत्रे उभयविभाषा प्रयुक्ता अस्ति इति निर्णयः ।

Balamanorama

Up

index: 6.1.130 sutra: ई३ चाक्रवर्मणस्य


ई३ चाक्रवर्मणस्य - ई३चाक्र । ई३ इति प्लुतस्य लुप्तप्रथमाविभक्तिको निर्देशः । उपस्थित #इत्यस्वरितत्वान्निवृत्तम् ।अप्लुतव॑दित्यनुवर्तते ।इको यणची॑त्यतोऽचीत्यनुवर्तते । चाक्रवर्मणमुनेर्मते ईकारोऽचि परेऽप्लुतवद्भवति, नत्वन्यमत इत्यर्थः । तदाह-प्लुतोऽचीत्यादि । चिनु हि३ इदमिति ।किं मया कर्तव्य॑मिति पृष्टस्यैदं प्रतिवचनम् ।चिन्वि॑ति लोडन्तम् ।उतश्च प्रत्यया॑दिति हेर्लुक् ।हीति त्वव्ययम् ।विभाषा पृष्टप्रतिवचने हेः॑ इति तस्य प्लुतः । चिन्वित्यतः प्राग्देवदत्ते॑त्यध्याहार्यम् ।इद॑मिति तु वाक्यान्तरस्थं, नतु चिन्वित्येतेनैकवाक्यतामापन्नम् । अन्यथावाक्यस्य टे॑रित्यधिकाराद्धिशब्दे इकारस्य प्लुतो न स्यात् । उभयत्रेति । इतिशब्दे परतो नित्यतया प्राप्ते, तदन्यत्राऽप्राप्ते चारम्भादुभयत्र विभाषेयमित्यर्थः । विभाषाशब्दस्त्वव्ययमिति न ब्रामतिव्यं,न वेति विभाषाया॑मिति भाष्यप्रयोगात् । विभाष्यते विकल्प्यत इति विभाषा । 'गुरोश्च हल' इत्यप्रत्ययः । टाप् ।

Padamanjari

Up

index: 6.1.130 sutra: ई३ चाक्रवर्मणस्य


सूत्रे ई चेति त्रिमात्रिकस्य निर्द्देशः। अचि परत इति। उपस्थितग्रहणं चास्वरितत्वान्निवृतम्। अस्तु ही3 इत्यब्रूतामिति।'विभाषा पृष्टप्रतिवचने हेः' इति प्लतः, अस्तेर्लोटि तिप्, ठेरुःऽ। तदुपस्थिते निवृत्यर्थमिति। तत्र पूर्वेणाप्लुतवद्भावस्य नित्यप्राप्तत्वात्, अनुपस्थिते प्राप्त्यर्थमिति, तत्र केनचिदप्राप्तत्वात्। ईकारादन्यत्रापीति। तथा च भाष्यम् -ठीकारग्रहणेन नार्थःऽ इत्यादि ॥