ब्रह्मणो जानपदाख्यायाम्

5-4-104 ब्रह्मणः जानपदाख्यायाम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः तत्पुरुषस्य टच्

Sampurna sutra

Up

index: 5.4.104 sutra: ब्रह्मणो जानपदाख्यायाम्


तत्पुरुषस्य ब्रह्मणः जानपदाख्यायाम् टच्

Neelesh Sanskrit Brief

Up

index: 5.4.104 sutra: ब्रह्मणो जानपदाख्यायाम्


यस्मिन् तत्पुरुषसमासे 'ब्रह्मन्' शब्दः उत्तरपदरूपेण विद्यते तथा च येन समस्तपदेन ब्रह्मण जनपदेन सह सम्बन्धः निर्दिश्यते, तस्मात् टच् इति समासान्तप्रत्ययः भवति ।

Kashika

Up

index: 5.4.104 sutra: ब्रह्मणो जानपदाख्यायाम्


ब्रह्मन्शब्दानतात् तत्पुरुषाट् टच् प्रत्ययो भवति समासेन चेद् ब्रह्मणो जानपदत्वमाख्यायते। जनपदेषु भवः जानपदः। यस्य तत्प्रुषस्य जनपदशब्दः पूर्वपदं तस्मादेतत् प्रत्ययविधानम्। सुराष्ट्रेषु ब्रह्मा सुराष्ट्रब्रहमः। अवन्तिब्रह्मः। योगविभागात् सप्तमीसमासः। जानपदाख्यायम् इति किम्? देवब्रह्मा नारदः।

Siddhanta Kaumudi

Up

index: 5.4.104 sutra: ब्रह्मणो जानपदाख्यायाम्


ब्रह्मान्तात्तत्पुरुषाट्टच् स्यात्समासेन जानपदत्वमाख्यायते चेत् । सुराष्ट्रे ब्रह्मा सुराष्ट्रब्रह्मः ॥

Neelesh Sanskrit Detailed

Up

index: 5.4.104 sutra: ब्रह्मणो जानपदाख्यायाम्


ब्रह्मन् (= ब्राह्मणः) इति शब्दः यस्मिन् तत्पुरुषसमासे उत्तरपदरूपेण विद्यते, तथा च येन समस्तपदेन 'जानपदम्' (= जनपदस्य इदम्) इति ब्रह्मणः निर्देशः भवति तस्मात् टच् इति समासान्तप्रत्ययः भवति ।

यथा - सुराष्ट्रे ब्रह्मा (The brahmin of Surashtra) [सप्तमी शौण्डैः 2.1.40 इत्यस्मात् 'सप्तमी' इति योगविभागेन सप्तमीतत्पुरुषसमासः]

→ सुराष्ट्र + ब्रह्मन् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः]

→ सुराष्ट्र + ब्रह्म् + अ [नस्तद्धिते 6.4.144 इति टिलोपः]

→ सुराष्ट्रब्रह्म ।

सुराष्ट्रे ब्रह्मा सुराष्ट्रब्रह्मः । The brahmin belonging to Surashtra - इत्याशयः ।

यदि जनपदेन सह सम्बन्धः न दर्श्यते, तर्हि वर्तमानसूत्रस्य प्रयोगः न भवति । यथा - देवानाम् ब्रह्मा देवब्रह्मा । अत्र टच्-प्रत्ययः न भवति ।

स्मर्तव्यम् - यस्मिन् तत्पुरुषसमासे जनपदवाची शब्दः पूर्वपदरूपेण विद्यते, तत्रैव अस्य सूत्रस्य प्रयोगः भवति, यतः तदा एव समस्तपदम् 'जनपदेन सह ब्रह्मणः सम्बन्धम्' प्रदर्शयितुम् शक्नोति ।

Balamanorama

Up

index: 5.4.104 sutra: ब्रह्मणो जानपदाख्यायाम्


ब्रह्मणो जानपदाख्यायाम् - ब्राहृणो जानपदाख्यायां । जनपदे भवो जानपदः । भावप्रधानो निर्देशः । तस्य केनाख्येत्याकाङ्क्षायां प्रकृतत्वात्समासेनेति लभ्यते । तदाह — समासेनेत्यादि । जानपदत्वमित्यनन्तरं 'ब्राहृण' इति शेषः । सुराष्ट्रे ब्राहृएति । ब्राहृशब्दोऽत्र पुंलिङ्गः । ब्राहृआ — विप्रः ।वेदस्तत्त्वं तपो ब्राहृ ब्राहृआ विप्रः प्रजापतिः॑ इत्यमरः । सप्तमीति योगुविभागात्समासः । टच्, टिलोपः,परवल्लिङ्ग॑मिति पुंस्त्वम् । जानपदेति किं । देवब्राहृआ नारदः ।

Padamanjari

Up

index: 5.4.104 sutra: ब्रह्मणो जानपदाख्यायाम्


अन्तरेणापि भावप्रत्ययं जानपदशब्दो भावप्रधानः,'द्व्येकयोः' इतिवदित्याह-समासेन चेद् ब्रह्मणो जानपदत्वमाख्यायते इति। यद्यप्येकं ब्रह्मग्रहणम्, तेन च समासो विशेषितः, तथापि प्रत्यासतेर्ब्रह्मण एव जानपदत्वं विशेषणं विज्ञायते, तस्मादेतत्प्रत्ययविधानमिति। तत एव हि प्रत्ययविदाने ब्रह्मणो जानपदत्वं शक्यमाख्यातुम्। देवब्रह्मएति। षष्ठीसमासः, कर्मधारो वा ॥