5-4-103 अनसन्तात् नपुंसकात् छन्दसि प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः तत्पुरुषस्य टच्
index: 5.4.103 sutra: अनसन्तान्नपुंसकाच्छन्दसि
तत्पुरुषस्य अन्-असन्तात् नपुंसकात् छन्दसि टच्
index: 5.4.103 sutra: अनसन्तान्नपुंसकाच्छन्दसि
यस्य तत्पुरुषसमास्य उत्तरपदस्य अन्ते 'अन्' तथा 'असन्' इति विद्यते, तस्मात् नपुंसकरूपस्य निर्माणे वेदेषु टच् इति समासान्तप्रत्ययः भवति ।
index: 5.4.103 sutra: अनसन्तान्नपुंसकाच्छन्दसि
अन्नन्तातसन्तात् च नपुंसकलिङ्गात् तत्पुरुषात् टच् प्रत्ययो भवति छन्दसि विषये। हस्तिचर्मे जुहोति। ऋषभचर्मेऽभिषिच्यते। असन्तात् देवच्छन्दसानि। मनुष्यच्छन्दसम्। अनसन्तातिति किम्? बिल्वादारु जुहोति। नपुंसकातिति किम्? सुत्रामाणं पृथिवीं द्यामनेहसम्। अनसन्तान्नपुंसकाच्छन्दसि वावचनम्। ब्रहमसाम, ब्रहमसामम्। देवच्छन्दः, देवच्छन्दसम्।
index: 5.4.103 sutra: अनसन्तान्नपुंसकाच्छन्दसि
तत्पुरूषाट्टच् स्यात्समासान्तः । ब्रह्मसामं भवति । देवच्छन्दसानि ॥
index: 5.4.103 sutra: अनसन्तान्नपुंसकाच्छन्दसि
यस्मिन् तत्पुरुषसमासे विद्यमानमुत्तरपदम् 'अन्' उत 'असन्' इत्यनेन समाप्यते, तथा च यत्र समस्तपदम् नपुंसकलिङ्गे प्रयुज्यते, तस्मात् वेदेषु 'टच्' इति समासान्तप्रत्ययः भवति ।
यथा, काठकसंहितायाम् 'ऋषभचर्मे अभिषिञ्चति' इति निर्देशः विद्यते । अत्र 'ऋषभस्य चर्म' अत्र तत्पुरुषसमासे कृते 'टच्' इति समासान्तप्रत्ययः भवति येन 'ऋषभचर्म' इति अकारान्तशब्दः सिद्ध्यति ।
अत्र एकम् वार्त्तिकम् ज्ञेयम् - <!अनसन्तान्नपुंसकाच्छन्दसि वावचनम्!> । इत्युक्ते, अनेन सूत्रेण उक्तः टच्-प्रत्ययः वेदेषु विकल्पेनैव भवति । यथा, 'ब्रह्मणः साम' इत्यस्मिन् अर्थे टच्-प्रत्ययं विना 'ब्रह्मसाम' तथा टच्-प्रत्ययं प्रयुज्य 'ब्रह्मसामम्' एतौ द्वौ अपि प्रयोगौ दृश्येते ।
index: 5.4.103 sutra: अनसन्तान्नपुंसकाच्छन्दसि
सुत्रामाणमिति। सुष्ठुअ त्रायते इति ठातो मनिन्ऽ, उपपदसमासः। अनेहसमिति।'नञ्याहन एह च' इत्याङ्पूर्वाद्धन्तरेसिप्रत्ययः, धातूपसर्गयोश्चेहादेशः, नञ उपपदसमासः, द्वितीयैकवचनम्। अन्तग्रहणं विस्पष्टार्थम् ॥