अर्धाच्च

5-4-100 अर्धात् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः तत्पुरुषस्य टच् नावः द्विगोः

Sampurna sutra

Up

index: 5.4.100 sutra: अर्धाच्च


तत्पुरुषस्य अर्धात् नावः टच्

Neelesh Sanskrit Brief

Up

index: 5.4.100 sutra: अर्धाच्च


यस्मिन् तत्पुरुषसमासे 'अर्ध' शब्दः पूर्वपदरूपेण विद्यते तथा च 'नौ' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् 'टच्' इति समासान्तप्रत्ययः भवति ।

Kashika

Up

index: 5.4.100 sutra: अर्धाच्च


अर्धशब्दात् परो यो नौशब्दः तदन्तात् तत्पुरुषाट् टच् प्रत्ययो भवति। अर्धं नावः अर्धनावम्। अर्धं नपुंसकम् 2.2.2 इति समासः। परवल्लिङ्गं न भवति, लोकाश्रयत्वात् लिङ्गस्य।

Siddhanta Kaumudi

Up

index: 5.4.100 sutra: अर्धाच्च


अर्धान्नावष्टच् स्यात् । नावोऽर्धम् । अर्धनावम् । क्लीबत्वं लोकात् ॥

Neelesh Sanskrit Detailed

Up

index: 5.4.100 sutra: अर्धाच्च


यस्मिन् तत्पुरुषसमासे 'अर्ध' शब्दः पूर्वपदरूपेण विद्यते तथा च 'नौ' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् 'टच्' इति समासान्तप्रत्ययः भवति । यथा -

अर्धम् नावः (half part of a boat) [अर्धं नपुंसकम् 2.2.2 इति प्रथमातत्पुरुषसमासः]

→ अर्ध + नौ + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः]

→ अर्ध + नौ + अ

→ अर्ध + नाव् + अ [एचोऽयवायावः 6.1.78 इति आवादेशः]

→ अर्धनाव

अर्धम् नावः अर्धनावम् ।

Balamanorama

Up

index: 5.4.100 sutra: अर्धाच्च


अर्धाच्च - अद्र्धाच्च । अद्र्धशब्दात्परो यो नौशब्दस्तदन्तात्तत्पुरुषाट्टजित्यर्थः । अर्धनावमिति ।अर्धं नपुंसक॑मिति समासः, टच्, आवादेशः । अत्र परवल्लिङ्ग॑मिति स्त्रीत्वामशङ्क्याह — क्लीबत्वं लोकादिति ।