5-3-69 प्रकारवचने जातीयर् प्रत्ययः परः च आद्युदात्तः च तद्धिताः तिङः सुपः
index: 5.3.69 sutra: प्रकारवचने जातीयर्
प्रकारवचने जातीयर्
index: 5.3.69 sutra: प्रकारवचने जातीयर्
प्रकारस्य निर्देशार्थम् प्रातिपदिकात् स्वार्थे 'जातीयर्' इति प्रत्ययः भवति ।
index: 5.3.69 sutra: प्रकारवचने जातीयर्
सामान्यस्य भेदको विशेषः प्रकारः, तस्य वचने। प्रकृत्यर्थेविशेषणम् च एतत्। सुबन्तात् प्रकारविशिष्टेऽर्थे वर्तमानात् प्रातिपदिकात् स्वार्थे जातीयर्प्रत्ययो भवति। प्रकारवति च अयं प्रत्ययः। थाल् पुनः प्रकारमात्र एव भवति। पटुप्रकारः पटुजातीयः। मृदुजातीयः। दर्शनीयजतीयः।
index: 5.3.69 sutra: प्रकारवचने जातीयर्
प्रकारवति चायम् । थाल् तु प्रकारमात्रे । पटुप्रकारः पटुजातीयः ॥
index: 5.3.69 sutra: प्रकारवचने जातीयर्
यत्र कस्यचन पदार्थस्य कश्चन प्रकारः निर्देष्टव्यः (= प्रकारवचनम् कर्तव्यम्), तत्र तस्मात् प्रातिपतिकात् स्वार्थे 'जातीयर्' इति प्रत्ययः भवति । यथा -
पटोः प्रकारः (A certain type of an expert) = पटुजातीयः ।
मृदोः प्रकारः (a variety of soft) = मृदुजातीयः ।
दर्शनीयस्य प्रकारः (a variety of beautiful) = दर्शनीयजातीयः ।
ज्ञातव्यम् -
प्रकारवचने थाल् 5.3.23 इत्यनेन प्रकारवचने 'थाल्' इति प्रत्ययः अपि पाठ्यते । परन्तु अयम् 'थाल्' प्रत्ययः केवलम् विशिष्टेभ्यः शब्देभ्यः एव भवति, सर्वेभ्यः प्रातिपदिकेभ्यः न । तथा च, 'थाल्' प्रत्ययेन प्रकारविशेषः न निर्दिश्यते, अपि तु 'प्रकारः' इति सामान्यः अर्थः एव निर्दिश्यते । यथा - 'येन प्रकारेण = यथा' । अत्र थाल्-प्रत्ययं कृत्वा रूपं सिद्ध्यति ।
'जातीयर्' प्रत्ययस्य आदिस्थः जकारः चुटू 1.3.7 इत्यनेन इत्संज्ञकः न भवति, यतः जकारस्य इत्संज्ञायाः अत्र किमपि प्रयोजनम् न विद्यते ।
स्थूलादिभ्यः प्रकारवचने कन् 5.4.3 इत्यनेन स्थूलादिगणस्य शब्देभ्यः प्रकारवचनस्य निर्देशार्थम् जातीयर्-प्रत्ययं बाधित्वा 'कन्' प्रत्ययः विधीयते ।
index: 5.3.69 sutra: प्रकारवचने जातीयर्
प्रकारवचने जातीयर् - प्रकारवचने ।प्रकारवचने था॑लित्यतोऽस्य वैलक्षण्यमाह — प्रकारवति चायमिति । प्रकारवत्येवेत्यर्थः । थाल्लु प्रकारमात्रे इति । वस्तुतस्तु उभयमपि प्रकारवतीति न्याय्यम्, अविशेषात् । अन्यथातथे॑त्यत्र स प्रकारः इत्येवार्थः स्यात् । नच किमादिभ्यो विशिष्य विहितेन थाला जातीयरो बाधात्तज्जातीय इत्याद्यसिद्धिरिति वाच्यं,जात्यन्ताच्छ बन्धुनी॑ति तज्जात्यादिशब्दाच्छप्रत्ययेनैव तज्जातीयादसिद्धेः । अत एव 'यथाजातीयक' इत्यादिभाष्यप्रयोगाः सङ्गच्छन्ते । जयादित्यस्तु-अत्र प्रकारो भेदःस थाल्विधौ सामान्यस्य भेदको विशेषः प्रकार इत्याह — वामनस्तु-सादृश्यं भेदश्चेत्युभयमपि प्रकार इत्याह ।
index: 5.3.69 sutra: प्रकारवचने जातीयर्
तस्य वचन इति। वचनमुद्योतम्। सुबन्तादिति। अत्रापि तिङ्निवृत्यर्थम्'सुपः' इत्यनुवर्तते इति दर्शयति। प्रकारवति चायमिति। तेन विषयबेदाद्विशेषविहितेनापि थाला जातीयरो बाधा न भवति, थाल्न्ताच्च जातीयर् सिद्धो बवतीति भावः। स्वभावश्चात्र हेतुः ॥