5-3-51 मानपश्वङ्गयोः कन्लुकौ च प्रत्ययः परः च आद्युदात्तः च तद्धिताः भागे अन् षष्ठाष्टमाभ्यां
index: 5.3.51 sutra: मानपश्वङ्गयोः कन्लुकौ च
भागे षष्ठ-अष्टमाभ्याम् मान-पश्वङ्गयोः (सन्दर्भे) कन्-लुकौ च
index: 5.3.51 sutra: मानपश्वङ्गयोः कन्लुकौ च
'षष्ठ' तथा 'अष्टम' एतौ शब्दौ 'भाग' इत्यस्य विशेषणरूपेण 'मानम्' तथा 'पश्वङ्गम्' एतयोः सन्दर्भयोः प्रयुज्यते तर्हि तेभ्यः स्वार्थे विकल्पेन यथासङ्ख्यम् कन्-प्रत्ययः तथा च प्रत्ययस्य लुक् भवति ।
index: 5.3.51 sutra: मानपश्वङ्गयोः कन्लुकौ च
भागे इत्येव। षष्ठाष्टमाभ्यां यथासङ्ख्यं कन्लुकौ च भवतो मानपश्वङ्गयोर्भागयोरभिधेययोः। षष्ठको भागो मानं चेत् तद् भवति। अष्टमो भागः पश्वङ्ग चेत् तद् भवति। कस्य लुक्? ञस्य लुक्। अनो वा। चकाराद् यथाप्राप्तं च। षाष्ठः, षष्ठः। आष्टमः, अष्टमः। मानपश्वङ्गयोः इति किम्? षाष्ठः, षष्ठः। आष्टमः, अष्टमः।
index: 5.3.51 sutra: मानपश्वङ्गयोः कन्लुकौ च
षष्ठाष्टमशब्दाभ्यां क्रमेण कन्लुकौ स्तो माने पश्वङ्गे च वाच्ये । षष्ठको भागः मानं चेत् । अष्टमो भागः पश्वङ्गं चेत् । ञस्य अनो वा लुक् । चकाराद्यथाप्राप्तम् । षष्ठः । षाष्ठः । अष्टमः । आष्टमः । महाविभाषया सिद्धे लुग्वचनं पूर्वत्र ञानौ नित्याविति ज्ञापयति ॥
index: 5.3.51 sutra: मानपश्वङ्गयोः कन्लुकौ च
'षष्ठ' तथा 'अष्टम' एतौ द्वौ पूरणप्रत्ययान्तशब्दौ । एतयोः प्रयोगः 'भागः' इत्यस्य विशेषणरूपेण यत्र भवति, तत्र ताभ्याम् स्वार्थे षष्ठाष्टमाभ्यां ञ च 5.3.50 इत्यनेन 'अन्' तथा 'ञ' प्रत्ययौ भवतः । परन्तु यदि अयम् भागः 'मानम्' (measurement) उत पश्वङ्गम् (= पशोः अङ्गम्, organ of an animal) अस्मिन् सन्दर्भे प्रयुज्यते, तर्हि 'षष्ठ' शब्दात् विकल्पेन कन्-प्रत्ययः भवति, तथा च अष्टम-शब्दात् विहितयोः प्रत्यययोः विकल्पेन लुक् भवति ।
क्रमेण पश्यामः -
1) 'षष्ठः भागः मानम्' अस्मिन् सन्दर्भे षष्ठ-शब्दात् स्वार्थे कन्-प्रत्ययः विकल्पेन भवति ।
यथा - षष्ठः भागः मानम् = षष्ठ + कन् → षष्ठकः ।
If sixth part of an object is used as a measurement, then that sixth part is called षष्ठक । That is, if an object has certain markings such that 1/6th of that can be used as a unit of measurement, then that 1/6th part is called षष्ठक. For example, '10 minutes' can be referred as षष्ठक because it is 1/6 of an hour.
पक्षे पूर्वसूत्रेण अन् / ञ प्रत्ययौ कृत्वा षष्ठः भागः / षाष्ठः भागः एतौ शब्दौ अपि सिद्ध्यतः ।
विशेषः - पदमञ्जरीकारः अत्र 'मानम्' इत्यस्य अर्थः 'व्रीहिपरिमितम् सुवर्णम्' इति करोति । Sixth part of a certain quantity of gold that is used as unit of measurement - इति अस्य आशयः ।
2) 'अष्टमः भागः पश्वङ्गम्' अस्मिन् सन्दर्भे अष्टम-शब्दात् स्वार्थे विहितयोः अन् / ञ-प्रत्यययोः विकल्पेन लुक् भवति ।
यथा - अष्टमः भागः पश्वङ्गम् = अष्टम + अन्/ञ → अष्टम + X → अष्टम । If eighth part of an object is used to refer to an organ of an animal, then that part is called अष्टम । अस्य विशिष्टानि उदाहरणानि व्याख्यानेषु न दृश्यन्ते ।
पक्षे पूर्वसूत्रेण अन् / ञ प्रत्ययौ कृत्वा अष्टमः भागः / आष्टमः भागः एतौ शब्दौ अपि सिद्ध्यतः ।
विशेषः - 'अन्' प्रत्यये कृते प्राप्तः 'अष्टमः शब्दः तथा लुकि कृते प्राप्तः 'अष्टम' शब्दः एतयोर्मध्ये स्वरभेदः अस्ति । अन्-प्रत्ययान्तस्य 'अष्टम' शब्दस्य आदिस्वरः अकारः ञ्नित्यादिर्नित्यम् 6.1.197 इत्यनेन उदात्तसंज्ञकः अस्ति । परन्तु लुकि कृते प्राप्तस्य अष्टम-शब्दस्य मकारोत्तरः अकारः आद्युदात्तश्च 3.1.3 इत्यनेन उदात्तसंज्ञकः भवति ।
index: 5.3.51 sutra: मानपश्वङ्गयोः कन्लुकौ च
मानपश्वङ्गयोः कन्लुकौ च - मानपआङ्गयोः ञस्य अनो वेति । अष्टकशब्दात्पूर्वसूत्रविहितस्य ञप्रत्ययस्य अन्प्रत्ययस्य च अनेन लुगित्यर्थः । चकाराद्यथाप्राप्तमिति । ञप्रत्ययः, अन्प्रत्ययश्चेत्यर्थः । ननुसमर्थाना॑मित्यतो वाग्रहणानुवृत्त्यैव ञाऽनोरभावे । सति पआङ्गे अष्टमो भाव इत्यस्य सिद्धेरिह लुग्विधानं व्यर्थमित्याशङ्क्याह — महाविभाषयेति । पूर्वत्रेति ।षष्ठाऽष्टमाभ्यां ञ चे॑ति सूत्रे इत्यर्थः । एवं षष्ठाष्टमाभ्यां शब्दाभ्यां ञाऽनोरिह नित्यं प्राप्तयोः कदाचिल्लुग्विधिरर्थवानित्यर्थः ।
index: 5.3.51 sutra: मानपश्वङ्गयोः कन्लुकौ च
मानं व्रीहिपरिमितं सुवर्णम्। अष्टमो भाग इति। कस्य पुनरत्र लुक् ? इत्याह - ञस्य लुक्, अनो वेति। अष्ठन्शब्दाद्भागो तयोरेव विहितत्वत्। लुग्वचनं किम्, यावता महाविभाषयैव पक्षे ञानोरभावः सिद्धः ? ज्ञापनार्थं तु, एतज्ज्ञापयति - पूर्वसूत्रे ञानौ नित्याविति ॥