5-3-50 षष्ठाष्टमाभ्यां ञ च प्रत्ययः परः च आद्युदात्तः च तद्धिताः भागे अन् अछन्दसि
index: 5.3.50 sutra: षष्ठाष्टमाभ्यां ञ च
षष्ठ-अष्टमाभ्याम् भागे अच्छन्दसि अन् ञः च
index: 5.3.50 sutra: षष्ठाष्टमाभ्यां ञ च
'षष्ठ' तथा 'अष्टम' एतौ शब्दौ लौकिकसंस्कृते यदि 'भाग' इत्यस्य विशेषणरूपेण प्रयुज्येते, तर्हि तेभ्यः स्वार्थे 'अन्' तथा 'ञ' प्रत्ययौ भवतः ।
index: 5.3.50 sutra: षष्ठाष्टमाभ्यां ञ च
भागे इत्येव, अच्छन्दसि इति च। षष्ठाष्टमभ्यां भागे अभिधेये अच्छन्दसि विषये ञः प्रत्ययो भवति। चकारादन् च। षष्ठो भागः षष्टः, षष्ठः। आष्टमः, अष्टमः।
index: 5.3.50 sutra: षष्ठाष्टमाभ्यां ञ च
चादन् । षष्ठो भागः । षाष्ठः । षष्ठः । आष्टमः । अष्टमः ॥
index: 5.3.50 sutra: षष्ठाष्टमाभ्यां ञ च
'षष्ठ' तथा 'अष्टम' एतौ द्वौ पूरणप्रत्ययान्तशब्दौ । एतयोः प्रयोगः 'भागः' इत्यस्य विशेषणरूपेण यत्र भवति, तत्र ताभ्याम् स्वार्थे प्रागेकादशभ्योऽच्छन्दसि 5.3.49 इत्यनेन 'अन्' प्रत्यये प्राप्ते ; वर्तमानसूत्रेण पक्षे 'ञ' प्रत्ययः अपि विधीयते ।
यथा - षष्ठः भागः
= षष्ठ + ञ
→ षष्ठ + अ [ञकारस्य इत्संज्ञा, लोपः]
→ षाष्ठ + अ [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]
→ षाष्ठ् + अ [यस्येति च 6.4.148 इति अकारलोपः]
→ षाष्ठ
एवमेव - अष्टमः भागः आष्टमः ।
ज्ञातव्यम् -'षाष्ठ' तथा 'आष्टम' एतयोः शब्दयोः प्रयोगः वेदेषु न दृश्यते, अतः अस्मिन् सूत्रे 'अच्छन्दसि' इत्यस्य अनुवृत्तिः स्वीक्रियते ।
index: 5.3.50 sutra: षष्ठाष्टमाभ्यां ञ च
षष्ठाष्टमाभ्यां ञ च - षष्ठाष्टमाभ्यां ञ च । 'पूर्वसूत्रविषये' इति शेषः ।ञे॑ति लुप्तप्रथमाकम् । ञे आदिवृद्दिः । चादनिति । इह न यथासह्ख्यं, व्याख्यानात् ।
index: 5.3.50 sutra: षष्ठाष्टमाभ्यां ञ च
यथासंख्यमत्र न भवति, अन्यतरस्मादनः पूर्वेणैव सिद्धत्वात् ॥