5-3-103 शाखादिभ्यः यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः इवे
index: 5.3.103 sutra: शाखादिभ्यो यत्
शाखादिभ्यः इवे यत्
index: 5.3.103 sutra: शाखादिभ्यो यत्
शाखादिगणस्य शब्देभ्यः 'इव' अस्मिन् सन्दर्भे स्वार्थे 'यत्' प्रत्ययः विधीयते ।
index: 5.3.103 sutra: शाखादिभ्यो यत्
शाखा इत्येवमादिभ्यः प्रातिपदिकेभ्यः पत्प्रत्ययो भवति इवार्थे शाखेव शख्यः। मुख्यः। जघन्यः। शाखा। मुख। जघन। शृङ्ग। मेघ। चरण। स्कन्ध। शिरस्। उरस्। अग्र। शरन। शाखादिः।
index: 5.3.103 sutra: शाखादिभ्यो यत्
शाखेव शाख्यः । मुख्यः । जघनमिव जघन्यः । अग्र्यः । शरण्यः ॥
index: 5.3.103 sutra: शाखादिभ्यो यत्
शाखादिगणस्य शब्देभ्यः 'इव' इति सन्दर्भे 'यत्' इति प्रत्ययः भवति ।
शाखादिगणः अयम् - शाखा, मुख, जघन, शृङ्ग, मेघ, चरण, स्कन्ध, शिरस्, उरस्, अग्र, शरण, सोम।
रूपाणि एतानि -
शाखा इव = शाखा + यत् → शाख्य ।
मुखः इव = मुख्य । यथा मुखम् शरीरस्य प्रमुखः अवयवः, स एव च भाषते (अन्ये अवयवाः न भाषन्ते), तथैव यः सङ्घस्य प्रमुखः सः 'मुख्यः' इत्यनेन निर्दिश्यते ।
जघनः इव = जघन्य ।
शृङ्गः इव = शृङ्ग्यः ।
मेघः इव = मेघ्यः ।
चरणः इव = चरण्यः ।
स्कन्धः इव = स्कन्ध्यः ।
शिरः इव = शिरस्यः ।
उरः इव = उरस्यः ।
अग्रः इव = अग्र्यः ।
शरणः इव = शरण्यः ।
सोमः इव = सोम्यः ।
विशेषः -
स्त्रीत्वे विवक्षिते सर्वत्र अजाद्यतष्टाप् 4.1.4 इति टाप्-प्रत्ययः विधीयते । यथा - मुख्या, शाख्या - आदयः ।
केषुचन पुस्तकेषु / संस्करणेषु अत्र 'यत् ' इत्यस्य स्थाने 'य' इति प्रत्ययः पाठ्यते ।परन्तु तत् असमीचीनमस्तीति बालमनोरमायां स्पष्टीक्रियते ।
स्मर्तव्यम् - इवे प्रतिकृतौ 5.2.96 इत्यनेन प्रतिकृतेः विषये निर्दिष्टम् कन्-प्रत्ययं बाधित्वा प्रतिकृतेः विषये अन्येषु च विषयेषु सर्वत्र शाखादिगणस्य शब्देभ्यः 'इव' इति सन्दर्भे यत्-प्रत्ययः एव भवति ।
index: 5.3.103 sutra: शाखादिभ्यो यत्
शाखाऽऽदिभ्यो यत् - शाखादिभ्यो यत् । 'य' इति त्वपपाठः । तैत्तिरीये॒मुख्यो भवती॑त्यादौ मुख्यशब्दस्य आद्युदात्तत्वदर्शनात्, उगवादिसूत्रभाष्यविरुद्धत्वाच्च ।