श्राद्धमनेन भुक्तमिनिठनौ

5-2-85 श्राद्धम् अनेन भुक्तम् इनि ठनौ प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा

Sampurna sutra

Up

index: 5.2.85 sutra: श्राद्धमनेन भुक्तमिनिठनौ


'श्राद्धमनेन भुक्तम्' (इति) इनिठनौ

Neelesh Sanskrit Brief

Up

index: 5.2.85 sutra: श्राद्धमनेन भुक्तमिनिठनौ


'अनेन भुक्तम्' अस्मिन् अर्थे प्रथमासमर्थात् 'श्राद्ध' शब्दात् 'इनि' तथा 'ठन्' प्रत्ययौ भवतः ।

Kashika

Up

index: 5.2.85 sutra: श्राद्धमनेन भुक्तमिनिठनौ


श्राद्धम् इति प्रकृतिः। अनेन इति प्रत्ययार्थः। भुक्तम् इति प्रकृतिविशेषणम्। श्राद्धशब्दाद् भुक्तोपाधिकादनेन इत्यस्मिन्नर्थे इनिठनौ प्रत्ययौ भवतः। श्राद्धशब्दः कर्मनामधेयम् तत् साधनद्रव्ये वर्तित्वा प्रत्ययमुत्पादयति। श्राद्धं भुक्तमनेन श्राद्धी, श्राद्धिकः। इनिठनोः समानकालग्रहणं कर्तव्यम्, अद्य भुक्ते श्राद्धे श्वः श्राद्धिकः इति मा भूत्।

Siddhanta Kaumudi

Up

index: 5.2.85 sutra: श्राद्धमनेन भुक्तमिनिठनौ


श्राद्धी । श्राद्धिकः ॥

Neelesh Sanskrit Detailed

Up

index: 5.2.85 sutra: श्राद्धमनेन भुक्तमिनिठनौ


'श्राद्ध' इति कश्चन कर्मविशेषः (certain type of ritual that is performed every year on death anniversary) । अस्मिन् कर्मणि यत् भोजनम् दीयते, तत् भोजनम् यः भुङ्क्ते, तस्य निर्देशार्थम् 'श्राद्ध' शब्दात् प्रथमासमर्थात् 'इनि' तथा 'ठन्' प्रत्ययौ भवतः । यथा, श्राद्धम् (= श्राद्धकर्मणः भोजनम्) अनेन भुक्तम् सः श्राद्धी श्राद्धिकः वा ।

प्रक्रिये एते -

1) श्राद्ध + इनि

→ श्राद्ध् + इन् [यस्येति च 6.4.148 इति अकारलोपः]

→ श्राद्धिन्

  1. श्राद्ध + ठन्

→ श्राद्ध + इक [ठस्येकः 7.3.50 इति इक-आदेशः]

→ श्राद्ध् + इक [यस्येति च 6.4.148 इति अकारलोपः]

→ श्राद्धिक

अत्र भाष्यकारः एकम् वार्त्तिकम् पाठयति - <! इनिठनोः समानकालग्रहणं कर्तव्यम्!> । इत्युक्ते, 'श्राद्धी' उत 'श्राद्धिक' एताभ्याम् शब्दाभ्याम् कस्यचन निर्देशः तस्मिन्नेव काले भवति यस्मिन् काले सः श्राद्धस्य भोजनस्य ग्रहणम् करोति । एकवारम् तत् कर्म समाप्यते चेत् अनयोः शब्दयोः प्रयोगः न भवति । यथा, यदि कश्चन देवदत्तः कस्मिंश्चित् काले श्राद्धस्य भोजनं भुङ्क्ते, तर्हि तस्मिन् भोजनकाले एव तस्य 'श्राद्धी / श्राद्धिकः देवदत्तः' इति अभिधानम् भवति, भोजनात् अनन्तरम् न । अस्यैव स्पष्टीकरणार्थम् काशिकाकारः वदति - 'अद्य भुक्ते श्राद्धे श्वः श्राद्धिकः इति मा भूत्' ।

Balamanorama

Up

index: 5.2.85 sutra: श्राद्धमनेन भुक्तमिनिठनौ


श्राद्धमनेन भुक्तमिनिठनौ - श्राद्धमनेन । प्रथमान्ताच्छ्राद्धशब्दाद्भुक्तमनेनेत्यर्थे इनिठनौ [एतौ] स्त इत्यर्थः । श्राद्धसाधनद्रव्ये श्राद्धशब्दो लाक्षणिकः । इनिप्रत्यये नकारादिकार उच्चारणार्थः ।

Padamanjari

Up

index: 5.2.85 sutra: श्राद्धमनेन भुक्तमिनिठनौ


श्राद्धशब्दः कमनामधेयमिति। श्रद्धया निष्पाद्यस्य पिञ्यस्य कर्मणः श्राद्धशब्दः संज्ञा, श्रद्धास्मिन्नस्तीति'प्रज्ञाश्रद्धार्चावृत्तिभ्यो णः' इति णः। तत्साधने द्रव्य इति। मुख्यश्रद्धस्य भोजनासम्भवात्। समानकालग्रहणमितिष। भुजिना समाने काले प्रत्ययान्तस्य प्रयोगो यथा स्यात्, यद्यपि भुजिक्रिया कतिपयक्षणसाध्या, तथापि यावन्तं कालं तदाशिनस्तृप्तिशेषस्तल्लिङ्गं चानुवर्तते तावत्समानकालः, स च प्रायोवृत्याऽद्यतन एवेति तस्मिन्नेव प्र्ययान्तस्य प्रयोगः। यदा तु कस्यचिद्दुर्बलस्य द्वितीयेऽप्यह्नि भुक्तमपरिणतं तदा प्रयोगाभावः। तदिदमाह-अद्य भुक्ते श्वः श्राद्धिक इति कप्रयोगो मा भूदिति ॥