5-2-81 कालप्रयोजनात् रोगे प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा कन्
index: 5.2.81 sutra: कालप्रयोजनाद्रोगे
काल-प्रयोजनात् रोगे संज्ञायाम्
index: 5.2.81 sutra: कालप्रयोजनाद्रोगे
रोगस्य निर्देशार्थम् कालवाचिशब्दात् प्रयोजनवाचिशब्दात् च संज्ञायाः निर्देशार्थम् 'कन्' प्रत्ययः भवति ।
index: 5.2.81 sutra: कालप्रयोजनाद्रोगे
अर्थलभ्या समर्थविभक्तिः। कालात् प्रयोजनाच् च यथायोगं समर्थविभक्तियुक्तात् रोगेऽभिधेये कन् प्रत्ययो भवति। कालो देवसादिः। प्रयोजनं कारणं रोगस्य फलं वा। द्वितीयेऽह्नि भवो द्वितीयको ज्वरः। चतुर्थकः। प्रयोजनात् विषपुष्पैर्जनितो विषपुष्पको ज्वरः। काशपुष्पकः। उष्णं कार्यमस्य उष्णको ज्वरः। शीतको ज्वरः। उत्तरसूत्रातिह संज्ञाग्रहणमपकृष्यते। तेन अयं प्रकारनियमः सर्वो लभ्यते।
index: 5.2.81 sutra: कालप्रयोजनाद्रोगे
कालवचनात्प्रयोजनवचनाच्च कन् स्याद्रोगे । द्वितीयेऽहनि भवोद्वितीयको ज्वरः । प्रयोजनं कारणं रोगस्य फलं वा । विषपुष्पैर्जनितो विषपुष्पकः । उष्णं कार्यमस्य उष्णकः । रोगे किम् । द्वितीयो दिवसोऽस्य ॥
index: 5.2.81 sutra: कालप्रयोजनाद्रोगे
अनेन सूत्रेण 'कालवाचि'शब्दात् तथा 'प्रयोजनवाचि'शब्दात् 'रोगस्य संज्ञायाः' निर्देशार्थम् कन्-प्रत्ययः भवति । अस्मिन् सूत्रे विशिष्टा समर्थविभक्तिः न विद्यते, यतः उभयोः विषये निर्देशसामर्थ्यात् भिन्ना समर्थविभक्तिः गृह्यते । क्रमेण पश्यामः -
अ) द्वितीये अह्नि भवः = द्वितीय + क → द्वितीयकः ज्वरः । A fever that happens on the second day.
आ) चतुर्थे अह्नि भवः = चतुर्थ + क → चतुर्थकः ज्वरः ।
विशेषः - अत्र प्रत्ययविधानम् कालवाचिशब्दात् न भवति अपितु 'द्वितीय', 'चतुर्थ' एतादृशात् विशेषणवाचिशब्दात् भवति । अस्य ज्ञापकार्थम् एव अग्रिमसूत्रात् 'संज्ञायाम्' इत्यस्य अपकर्षः अत्र क्रियते । विशिष्टशब्दानां सिद्ध्यर्थम् एव अनेन सूत्रेण प्रत्ययविधानाम् क्रियते - इति अनेन स्पष्टीभवति ।
अ) विषपुष्पैः जनितः = विषपुष्प + कन् → विषपुष्पकः ज्वरः । A fever caused due to a certain type of flowers.
आ) काषपुष्पैः जनितः काशपुष्पकः ज्वरः ।
इ) उष्णम् कार्यमस्य = उष्ण + कन् → उष्णकः ज्वरः । अत्र रोगस्य परिणामः / फलम् 'उष्णता' इति विद्यते, अतः 'उष्ण'शब्दात् अत्र कन्-प्रत्ययः भवति । A fever that causes rise in temperature.
ई) शीतम् कार्यमस्य = शीत + कन् → शीतकः ज्वरः । A fever that causes cold.
अत्रापि 'संज्ञायाम्' इत्यस्य अपकर्षेण विशिष्टशब्दानाम् सिद्ध्यर्थम् एव अस्य सूत्रस्य प्रयोगः भवति ।
index: 5.2.81 sutra: कालप्रयोजनाद्रोगे
कालप्रयोजनाद्रोगे - कालप्रयोजनाद्रोगे । काल, प्रयोजन — अनयोः समाहारद्वन्द्वः । तदाह — कालवचनात्प्रयोजनवचनाच्चेति ।यथोचितविभक्त्यन्ता॑दिति शेषः । कालशब्देनाऽत्र कालवृत्तिःपूरणप्रत्ययान्तो द्वितीयादिशब्द एव गृह्रते, न तु मासादिशब्दः, व्याख्यानात् । तदाह — द्वितीयेऽहनीति । प्रयुज्यतेऽनेनेति करणे ल्युटिप्रयोजनं॑साधनम् । कर्मणि ल्युटि तु फलम् । तदाह — प्रयोजनं कारणं रोगस्य फलं वेति ।