उदराट्ठगाद्यूने

5-2-67 उदराट् ठक् आद्यूने प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत्र कन् प्रसिते

Sampurna sutra

Up

index: 5.2.67 sutra: उदराट्ठगाद्यूने


'तत्र प्रसिते' (इति) उदरात् आद्युने ठक्

Neelesh Sanskrit Brief

Up

index: 5.2.67 sutra: उदराट्ठगाद्यूने


सप्तमीसमर्थात् 'उदर' शब्दात् 'प्रसितः (=तत्परः) आद्युनः (बुभुक्षितः)' अस्मिन् अर्थे ठक् प्रत्ययः भवति ।

Kashika

Up

index: 5.2.67 sutra: उदराट्ठगाद्यूने


तत्र इत्येव, प्रसिते इति च। उदरशब्दात् सप्तमीसमर्थात् प्रसिते इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। आध्यूने इति प्रत्ययार्थविशेषणम्। उदरेऽविजिगीषुर्भण्यते। यो बुभुक्षयाऽत्यन्तं पीड्यते स एवमुच्यते। उदरे प्रसितः औदरिकः आद्यूनः। आद्यूने इति किम्? उदरकः।

Siddhanta Kaumudi

Up

index: 5.2.67 sutra: उदराट्ठगाद्यूने


अविजिकीषौ ठक् स्यात् । कनोऽपवादः । बुभुक्षयात्यन्तपीडित उदरे प्रसित औदरिकः । आद्यूने किम् । उदरकः । उदरपरिमार्जनादौ प्रसक्त इत्यर्थः ॥

Neelesh Sanskrit Detailed

Up

index: 5.2.67 sutra: उदराट्ठगाद्यूने


प्रारम्भे अस्मिन् सूत्रे प्रयुक्तानाम् शब्दानामर्थम् पश्यामः -

  1. उदर - अयम् शरीरस्य अवयवः । जठरः (stomach) इत्यर्थः ।

  2. प्रसित - 'तत्परः / उत्सुकः' (= interested) इति अर्थः । 'उदरे प्रसितः' इत्युक्ते 'उदरभरणे' (भोजने) उत्सुकः । The one who is interested in consuming food.

  3. 'आद्युनः' - 'अविजिगीषु' (= विजस्य इच्छा नास्ति यस्य सः) इति अस्य शब्दस्य अर्थः ।

अतः अस्य सूत्रस्य अर्थः अयम् - यः कोऽपि नित्यमुदरभरणे उत्सुकः अस्ति, तथा 'उदरम् जेतुम् इच्छुकः' नास्ति (इत्युक्ते यस्य उदरभरणम् कदापि न भवति - इति आशयः) तस्य निर्देशार्थम् 'उदर'शब्दात् 'ठक्' प्रत्ययः भवति ।

उदरे प्रसितः आद्युनः

= उदर + ठक्

→ उदर + इक [ठस्येकः 7.3.50 इति इक-आदेशः]

→ औदर + इक [किति च 7.2.118 इति आदिवृद्धिः]

→ औदर् + इक [यस्येति च 6.4.148 इति अकारलोपः]

→ औदरिक

यः मनुष्यः नित्यम् बुभुक्षितः अस्ति / उदरभरणे उत्सुकः अस्ति, तथा च उदरं जेतुम् न इच्छति (Not interested in controlling his stomach / Not interested in suppressing his hunger) सः 'औदरिकः' नाम्ना ज्ञायते ।

ज्ञातव्यम् -

  1. ठक्-प्रत्ययान्तशब्दाः टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15 इत्यनेन स्त्रीत्वे विवक्षिते ङीप्-प्रत्ययं स्वीकुर्वन्ति । उदरे प्रसिता आद्यूना औदरिकी ।

  2. अनेन सूत्रेण निर्दिष्टः 'औदरिक' शब्दः 'आद्युन' (= जेतुमनिच्छुकः) इत्यस्य विशेषणरूपेण एव प्रयुज्यते । यदि 'आद्युन' इति सन्दर्भः नास्ति, केवलम् 'उदरभरणे उत्सुकः' इत्यवे निर्देशः कर्तव्यः, तर्हि वर्तमानसूत्रस्य प्रयोगः न भवति । अस्यां स्थितौ स्वाङ्गेभ्यः प्रसिते 5.2.66 इत्यनेन कन्-प्रत्ययं कृत्वा 'उदरक' इत्येव रूपं सिद्ध्यति ।

Balamanorama

Up

index: 5.2.67 sutra: उदराट्ठगाद्यूने


उदराट्ठगाद्यूने - उदराट्ठगाद्यूने । तत्र प्रसित इत्यनुवर्तते । सप्तम्यन्तादुदरशब्दादाद्यूने प्रसितेऽर्थे ठगित्यर्थ इत्यभिप्रेत्य आद्यूनशब्दं विवृण्वन्नाह — अविजिगीषाविति ।दिवोऽविजिगाषाया॑मित्यविजिगाषायामेव दिवो निष्ठानत्वविधानादिति भावः । बुभुक्षयेति । क्षुधा पीडित एव सन् उदरपरिमार्जने प्रसितो नतु मल्लवद्युद्धे विजिगीषयेत्यर्थः । उदरक इति । 'मल्ल' इति शेषः । स हि युद्धे विजिगीषया उदरपरिमार्जनादौ उत्सुको भवति । तदाह — उदर परिमार्जनादौ प्रसक्त इति ।विजिगीषये॑ति शेषः ।

Padamanjari

Up

index: 5.2.67 sutra: उदराट्ठगाद्यूने


आद्यौनो विजिगीषुरिति।'विवो' विजिकगीषायाम्ऽ इति तत्र निष्ठानत्वविधानात्। उदरक इति। उदरपरिमार्जनादौ प्रसित उच्यते ॥