5-2-68 सस्येन परिजातः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा कन्
index: 5.2.68 sutra: सस्येन परिजातः
'सस्येन परिजातः' (इति) कन्
index: 5.2.68 sutra: सस्येन परिजातः
तृतीयासमर्थात् सस्य (= गुण) शब्दात् परिजातः (= सर्वतः परिपूर्णः) अस्मिन् अर्थे कन्-प्रत्ययः भवति ।
index: 5.2.68 sutra: सस्येन परिजातः
कन् प्रत्ययः इत्येव स्वर्यते, न ठक्। निर्देशादेव तृतीयासमर्थविभक्तिः। सस्यशब्दात् तृतीयासमर्थात् परिजातः इत्यस्मिन्नर्थे कन् प्रत्ययो भवति। सस्यशब्दोऽयम् गुणवाचि। परिः सर्वतो भावे वर्तते। यो गुणैः सम्बद्धो जायते, यस्य किञ्चिदपि वैगुण्यं न अस्ति, तस्य इदमभिधानम्। सस्येन परिजातः सस्यकः शालिक। सस्यकः साधुः। सस्यको मणिः। आकरशुद्ध इत्यर्थः।
index: 5.2.68 sutra: सस्येन परिजातः
कन् स्वर्यते नतु ठक् । सस्यशब्दो गुणवाची नतु धान्यवाची । शस्येनेति पाठान्तरम् । सस्येन गुणेन परिजातः संबद्धः सस्यकः साधुः ॥
index: 5.2.68 sutra: सस्येन परिजातः
अस्मिन् सूत्र प्रयुक्तयोः शब्दयोः अर्थः एतादृशः -
सस्यम् = गुणः (quality) । अत्र सस्य शब्दस्य अर्थः 'धान्यम्' इति न स्वीक्रियते, अपितु 'गुणः' इति स्वीक्रियते ।
परिजातः = परिपूर्णः (full of) इत्यर्थः ।
इदानीम् सूत्रार्थः स्पष्टः स्यात् - यत् किमपि गुणैः परिपूर्णमस्ति (full of appropriate qualities), इत्युक्ते यत् सर्वगुणसम्पन्नम् विद्यते, तथा च यस्मिन् कोऽपि दुर्गुणः न दृश्यते, तस्य निर्देशार्थम् 'सस्य' शब्दात् 'कन्' प्रत्ययः भवति । यथा -
सस्येन परिजातः सस्यकः साधुः । सर्वगुणसम्पन्नः साधुः - इति आशयः ।
सस्येन परिजातः सस्यकः मणिः । सः मणिः यस्मिन् कोऽपि दोषः न विद्यते - इति आशयः ।
index: 5.2.68 sutra: सस्येन परिजातः
सस्येन परिजातः - सस्येन परिजातः । तृतीयान्तात्सस्यशब्दात्परिजात इत्यर्थे कन्स्यादित्यर्थः । सन्निहितष्ठगेव कुतो नानुवर्तत इत्यत आह — कन्स्वर्यते नतु ठगिति । स्वरितत्वप्रतिज्ञायां तु पाणिनीयपरम्परैव प्रमाणम् । गुणवाचीति । व्याख्यानमेवात्र शरणम् । शस्येनेतीति । 'शंसु स्तुतौ' इति धातोः कर्मणि यति शस्यशब्दः स्तुत्यपर्यायः । स्तुत्यश्च गुण एवेति भावः । परिजात इत्यस्य विवरणं — संबद्ध इति ।
index: 5.2.68 sutra: सस्येन परिजातः
सस्यशब्दौ गुणवाचीति। न दान्यवाची; अनभिधानात्। केचितु'शंसिदुहिगुहिभ्यो वा' इति क्यवन्तं शस्यशब्दं पठन्ति। सस्येनेति कर्तरि कृतीया। परिगतो जातः परिजातः,'प्रादयो गताद्यर्थे प्रथमया' इति समासः। समन्तात्सन्बद्धः परिगतः, तत्र सस्यस्य कर्तृत्वम्, तदाहृ - यो गुणैः सम्बद्धो जात इति ॥