5-2-63 तत्र कुशलः पथः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा अध्यायानुवाकयोः वुन्
index: 5.2.63 sutra: तत्र कुशलः पथः
'तत्र कुशलः' (इति) पथः वुन्
index: 5.2.63 sutra: तत्र कुशलः पथः
सप्तमीसमर्थात् 'पथिन्' शब्दात् 'कुशलः' अस्मिन् अर्थे 'वुन्' प्रत्ययः भवति ।
index: 5.2.63 sutra: तत्र कुशलः पथः
वुनित्येव। तत्र इति सप्तमीसमर्थात् पथिन्शब्दात् कुशलः इत्यस्मिन्नर्थे वुन् प्रत्ययो भवति। पथि कुशलः पथकः।
index: 5.2.63 sutra: तत्र कुशलः पथः
वुन् स्यात् । पथि कुशलः पथिकः ॥
index: 5.2.63 sutra: तत्र कुशलः पथः
सप्तमीसमर्थात् 'पथिन्' (= मार्गः) शब्दात् 'कुशलः' (= प्रवीणः) अस्मिन् अर्थे 'वुन्' प्रत्ययः भवति ।
पथि कुशलः
= पथिन् + वुन्
→ पथिन् + अक [युवोरनाकौ 7.1.1 इति 'अक' आदेशः]
→ पथ् + अक [नस्तद्धिते 6.4.144 इति टिलोपः]
→ पथक
पथि कुशलः पथकः । यात्रायाम् यः कुशलः अस्ति (expert in road / traveling - knows the directions / road signs etc) सः पथकः ।
ज्ञातव्यम् - कृतलब्धक्रीतकुशलाः 4.3.38 इत्यत्र पाठितस्य अण्-प्रत्ययस्य अपवादरूपेण अयम् 'वुन्' प्रत्ययः विधीयते ।
index: 5.2.63 sutra: तत्र कुशलः पथः
तत्र कुशलः पथः - तत्र कुशलः पथः । बुन्स्यादिति । सप्तम्यन्तात्पथिन्शब्दात्कुशल इत्यर्थे वुनित्यर्थः । पथक इति । आकादेशेनस्तद्धिते॑इति टिलोपः ।
index: 5.2.63 sutra: तत्र कुशलः पथः
पथि कुशल इति। ठायुक्तकुशलाभ्यां चासेवायाम्ऽ इति सप्तमी, कौशलस्य क्रियाविषयत्वात्पथिन्शब्देन गमनादिका तद्विषया क्रिया लक्ष्यते। योगश्चायम्'कृतलब्धक्रीतकुशलाः' इत्यणोऽपवादः ॥