5-2-6 यथामुखसम्मुखस्य दर्शनः खः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा
index: 5.2.6 sutra: यथामुखसंमुखस्य दर्शनः खः
'दर्शनः' (इति) यथामुख-सम्मुखस्य खः
index: 5.2.6 sutra: यथामुखसंमुखस्य दर्शनः खः
षष्ठीसमर्थात् 'यथामुख' शब्दात् तथा च 'सम्मुख' शब्दात् 'दर्शनः (दर्पणः)' अस्मिन् अर्थे ख-प्रत्ययः भवति ।
index: 5.2.6 sutra: यथामुखसंमुखस्य दर्शनः खः
यथामुखशब्दात् सम्मुखशब्दात् षष्ठीसमर्थाद् दर्शनः इत्येतस्मिन्नर्थे खः प्रत्ययो भवति। दृश्यतेऽस्मिनिति दर्शनः आदर्शादिः प्रतिबिम्बाश्रय उच्यते। निपातनात् सादृश्येऽव्ययीभावः। यथामुखं दर्शनः यथामुखीनः। सर्वस्य मुखस्य दर्शनः सम्मुखीनः।
index: 5.2.6 sutra: यथामुखसंमुखस्य दर्शनः खः
मुखस्य सदृशं यथामुखं प्रतिबिम्बम् । निपातनात्सादृश्येऽव्ययीभावः । समं सर्वं मुखं संमुखम् । समशब्दस्यान्तलोपो निपात्यते । यथामुखं दर्शनः यथामुखीनः । सर्वस्य मुखस्य दर्शनः संमुखीनः ॥
index: 5.2.6 sutra: यथामुखसंमुखस्य दर्शनः खः
अस्मिन् सूत्रे प्रयुक्तः 'दर्शन' इति शब्दः करणाधिकरणयोश्च 3.3.117 इत्यनेन दृश्-धातोः अधिकरणे ल्युट्-प्रत्ययं कृत्वा सिद्ध्यति । 'दृश्यते यस्मिन् ; सः दर्शनः' - इति अत्र अर्थः । यस्मिन् वस्तुनि प्रतिबिम्बस्य (reflection) दर्शनम् भवति, तत् वस्तु 'दर्शन' इत्यनेन निर्दिश्यते ।यथा - दर्पणः (mirror), जलकुम्भः (a pot filled with water), स्थालिका (a steel plate) - आदयः । एतादृशस्य पदार्थस्य निर्देशार्थमस्मिन् सूत्रे 'यथामुख' तथा 'सम्मुख' शब्दाभ्याम् 'ख' प्रत्ययः उक्तः अस्ति । क्रमेण पश्यामः -
विशेषः -
[अ] अत्र 'यथामुख' अयम् शब्दः 'मुखस्य सदृशम्' अस्मिन् अर्थे प्रयुक्तः अस्ति । वस्तुतस्तु यथाऽसादृश्ये 2.1.7 इत्यनेन 'यथा' इति शब्दः अव्ययीभावसमासे केवलम् 'असादृश्यम्' अस्मिन् अर्थे एव प्रयुज्यते; अतः 'सादृश्ये' अस्मिन् अर्थे 'यथा' इत्यनेन सह अव्ययीभावसमासः भवितुमेव न अहर्ति । तर्हि अस्मिन् सूत्रे 'यथामुख' इत्यस्य प्रयोगः 'मुखस्य सदृशः' इत्यस्मिन् अर्थे कथम् भवति - इति प्रश्नः उपतिष्ठते । अस्यैव उत्तरार्थम् काशिकाकारः वदति - 'निपातनात् सादृश्येऽव्ययीभावः' । इत्युक्ते, अत्र 'यथामुखम्' शब्दः 'मुखस्य सदृशम्' अस्मिन् अर्थे निपातनेन सिद्ध्यति (न हि केनचित् सूत्रेण) - इति आशयः ।
[आ] अत्र विग्रहवाक्ये अव्ययीभावसमासात् विहितस्य षष्ठ्येकचनस्य प्रत्ययस्य नाव्ययीभावादतोऽम्त्वपञ्चम्याः 2.4.83 इत्यनेन 'अम्'-आदेशः भवति, अतः 'यथामुखम्' इति अम्- प्रत्ययान्तम् रूपम् विग्रहवाक्ये प्रयुज्यते । यथामुखम् दर्शनः यथामुखीनः दर्पणः ।
विशेषः - अत्र प्रयुक्तः 'सम्मुख' शब्दः 'सर्वम् मुखम्' अस्मिन् अर्थे ख-प्रत्ययस्य प्रयोगार्थम् निपात्यते । तदर्थम् 'समम् (= सर्वम्) च तत् मुखम्' इति कर्मधारय-समासेन 'सममुख' इति शब्दं कृत्वा अग्रे निपातनेन मकारोत्तर-अकारस्य लोपं कृत्वा 'सम्मुख' शब्दः सिद्ध्यति ।विग्रहवाक्ये तु 'सर्वस्य मुखस्य' इत्येव वक्तव्यम् ।
index: 5.2.6 sutra: यथामुखसंमुखस्य दर्शनः खः
यथामुखसंमुखस्य दर्शनः खः - यथामुख । यथामुख, समुखं-आभ्यां षष्ठन्ताभ्यां दर्शन इत्यर्थे खःस्यादित्यर्थः । दृश्यतेऽस्मिन्निति दर्शनः= आदर्शादिः । ननु मुखस्य सदृशं यथामुखमिति कथमव्ययीभावः , 'यथाऽसादृश्ये' इति सादृश्ये तन्निषेधादित्यत आह — निपातनादिति । सम्मुखशब्दे आभिमुख्यार्थकस्य समित्युपसर्गस्य न प्रवेशः, किंतु समशब्दस्य सर्वपर्ययस्येत्याह — समं सर्वं मुखं संमुखमिति । सममित्यस्य विवरणं सर्वमिति । समं च तन्मुखं चेति कर्मधारये संमुखशब्द इत्यर्थः । निपात्यत इति । इदं च भाष्ये स्पष्टम् । एवञ्च समित्युपसर्गपूर्वादयं प्रत्ययो नेष्यत इति भावः ।
index: 5.2.6 sutra: यथामुखसंमुखस्य दर्शनः खः
दृश्यतेऽस्मिन्दर्शन इति। अधिकरणे। ल्युट्, कः पुनरसौ ? इत्याह - आदर्शादिरिति। आदिशब्देन जलादिकं गृह्यते। प्रतिबिम्बाश्रय इति। यो हि मुखादिप्रतिविम्बस्याश्रयस्तत्र मुखादिकं दृश्यते। मुखस्य सदृशं यथामुखं प्रतिविम्बम्, सादृश्यप्रतिषेधात्कथमत्र समासः? तत्राह - निपातनादिति। भट्टिकाव्ये तु पदार्थानतिवृतौ यथाशबप्द आश्रितः, तथा च मायामृगं प्रकृत्य भवति श्लोकः -'यथामुखीनः सीतायाः पुप्लुवे वहुलो भवन्' इति, यथामुखं दर्शन इत्यव्ययीभावस्यापि यथामुखशब्दस्योन्मतगङ्गादिवत् सत्वचनत्वात्कर्मशक्तियोगे सति दर्शनशब्दयोगे कृद्योगलक्षणा कर्मणि षष्ठी, तस्याः'नाव्ययीभावात्' इत्यम्भावः। अत एव पूर्वमुक्तम् -'यथामुखशब्दात्संमुखशब्दाच्च षष्ठीसमर्थात्' इति। समं मुखं संमुखमिति समशब्दः सर्वशब्दपर्यायः। निपातनादन्त्यलोपः, संमुखस्येति कर्मणि षष्ठी। प्रत्ययसन्नियोगेनान्त्यलोपनिपातनान्नेदं प्रयोगार्हम्, किं तर्हि ? प्रक्रियावाक्यम्। संशब्दस्तु न समशब्दस्यार्थे दृश्यते। सम्मुखीन इति। यत्रादर्शादौ सर्वं मुखं दृश्यते तदेवमुच्यते। कथं तहि'संयुगे संमुखीनं तमुद्यन्तं प्रसहेत कः' इति ? अभिमुखावस्तानात्साधर्म्याद्भविष्यति ॥