कर्मणि घटोऽठच्

5-2-35 कर्मणि घटः अठच् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा

Sampurna sutra

Up

index: 5.2.35 sutra: कर्मणि घटोऽठच्


कर्मणि 'घटः' (इति) अठच्

Neelesh Sanskrit Brief

Up

index: 5.2.35 sutra: कर्मणि घटोऽठच्


सप्तमीसमर्थात् 'कर्मन्' शब्दात् 'घटः (= निमग्नः / व्याप्तः)' अस्मिन् अर्थे अठच्-प्रत्ययः भवति ।

Kashika

Up

index: 5.2.35 sutra: कर्मणि घटोऽठच्


निर्देशादेव समर्थविभक्तिः। कर्मशब्दात् सप्तमीसमर्थाद् घटः इत्येतस्मिन्नर्थे अठच् प्रत्ययो भवति। ङ्हटते इति ङ्हटः। कर्मणि ङ्हटते कर्मठः पुरुषः।

Siddhanta Kaumudi

Up

index: 5.2.35 sutra: कर्मणि घटोऽठच्


घटत इति घटः । पचाद्यच् । कर्मणि घटते कर्मठः पुरुषः ॥

Neelesh Sanskrit Detailed

Up

index: 5.2.35 sutra: कर्मणि घटोऽठच्


अस्मिन् सूत्रे प्रयुक्तः 'घट' शब्दः 'घट्' अस्मात् धातोः अच्-प्रत्ययं कृत्वा सिद्ध्यति । घटते (= चेष्टते / प्रयत्नं करोति / व्याप्तः भवति / निमग्नः भवति (involved / occupied इत्याशयः)) सः घटः । अस्मिन् अर्थे 'कर्मन्'शब्दात् सप्तमीसमर्थात् 'अठच्' प्रत्ययः विधीयते । यथा -

कर्मणि घटः

= कर्मन् + अठच्

→ कर्म् + अठ [नस्तद्धिते 6.4.144 इति टिलोपः]

→ कर्मठ

कर्मणि घटः सः कर्मठः । यः सदा कार्ये निमग्नः वर्तते, सः पुरुषः 'कर्मठः' नाम्ना ज्ञायते ।

विशेषः - अत्र आचार्यः 'अठच्' इति प्रत्ययम् पाठयति; यतः 'ठच्' इति प्रत्ययः उच्यते चेत् ठकारस्य ठस्येकः 7.3.50 इत्यनेन 'इक' आदेशः स्यात्, यः न इष्यते ।

Balamanorama

Up

index: 5.2.35 sutra: कर्मणि घटोऽठच्


कर्मणि घटोऽठच् - कर्मणि घटोऽठच् । सप्तम्यन्तात्कर्मन्शब्दाद्धट इत्यर्थे अठच्स्यादित्यर्थः । घटशब्दस्य कलशषपर्यायत्वभ्रमं वारयति — कर्मणि घटत इति । व्याप्रियत इत्यर्थः । तथाचाऽत्र घटशब्दो यौगिको घटमाने वर्तत इति भावः । कर्मठ इति । अठचि 'नस्तद्धिते' इति टिलोपः । अठचि ठस्य अङ्गात्परत्वाऽभावादिकादेशाऽभाव इति भावः ।

Padamanjari

Up

index: 5.2.35 sutra: कर्मणि घटोऽठच्


'कर्मणि' इत्यनेन कर्मणीति स्वलरूपग्रहणं दर्शयति। अथ पारिभाषिकस्य कर्मणो ग्रहणं करमान्न भवति ? असम्भवात्। असम्भवतु घटतेरकर्मकत्वात्। अठच्प्रत्येयेऽकारोच्चारणं ठस्येकादेशनिवृत्यर्थम् ॥