नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटचः

5-2-31 नते नासिकायाः सञ्ज्ञायां टीटञ्नाटज्भ्रटचः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा

Sampurna sutra

Up

index: 5.2.31 sutra: नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटचः


नासिकायाः नते संज्ञायामवात् टीटच्-नाटच्-भ्रटचः

Neelesh Sanskrit Brief

Up

index: 5.2.31 sutra: नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटचः


'नता नासिका' अस्मिन् सन्दर्भे संज्ञायाः विषये 'अव' उपसर्गात् 'टीटच्', 'नाटच्', तथा 'भ्रटच्' एते प्रत्ययाः भवन्ति ।

Kashika

Up

index: 5.2.31 sutra: नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटचः


अवातित्येव। नमनं नतम्। नासिकायाः सम्बन्धिनि नते अभिधेये टिटच् नाटच् भ्रटचित्येते प्रत्यया भवन्ति संज्ञायां विषये। नासिकाया नतमवटीटम्, अवनाटम्, अवभ्रटम्। तद्योगान् नासिकाऽपि तथा उच्यते, अवटीटः, अवनाटः, अवभ्रटः इति।

Siddhanta Kaumudi

Up

index: 5.2.31 sutra: नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटचः


अवादित्येव । नतं नमनम् । नासिकाया नतं अवटीटम् । अवनीटम् । अवभ्रटम् । तद्योगान्नसिका अवटीटा । पुरुषोऽप्यवटीटः ॥

Neelesh Sanskrit Detailed

Up

index: 5.2.31 sutra: नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटचः


नासिकायाः विशिष्टां स्थितिम् निर्देशयितुमस्मिन् सूत्रे प्रत्ययविधानम् क्रियते । यदि नासिका नता / अधोगता अस्ति (nose pointing / bent downwards) तर्हि तस्याः नतस्य (pointedness) निर्देशार्थम् 'अव' उपसर्गात् टीटच्', 'नाटच्', तथा 'भ्रटच्' एते प्रत्ययाः भवन्ति । यथा -

(अ) अव + टीटच् = अवटीट ।

(आ) अव + नाटच् → अवनाट ।

(इ) अव + भ्रटच् → अवभ्रट ।

नासिकायाः नतम् (pointedness of the nose) अवटीटम्, अवनाटम्, अवभ्रटम् । एते त्रयः शब्दाः अस्य नतस्य संज्ञारूपेण प्रयुज्यन्ते ।

स्मर्तव्यम् -

  1. या नासिका नता अस्ति, सापि 'अवटीटा' / 'अवनाटा' / 'अवभ्रटा' अनेन शब्देन सम्बुध्यते ।तथा च, यस्य पुरुषस्य नासिका नता अस्ति, सः पुरुषः अपि 'अवटीटः' / 'अवनाटः' / 'अवभ्रटः' अनेन शब्देन सम्बुध्यते । एतेषाम् सर्वेषाम् व्युत्पत्तिः अनेनैव सूत्रेण लक्षणार्थम् स्वीकृत्य दीयते ।

  2. 'टीटच्' अस्मिन् प्रत्यये आदिस्थस्य टकारस्य चुटू 1.3.7 इत्यनेन न भवति, यतः अत्र टकारस्य इत्संज्ञायाः किमपि प्रयोजनम् नास्ति । एवं च, चुटू 1.3.7 इत्यस्य अनित्यत्वं स्वीकृत्य अप्यत्र इत्संज्ञायाः निषेधः उच्यते ।

  3. अस्मिन् सूत्रे प्रयुक्तः 'टीटञ्नाटज्भ्रटजः' अयम् प्रयोगः चिन्तनीयः अस्ति । 'टीटच् + नाटच्' इत्यत्र वस्तुतः स्तोः श्चुना श्चुः 8.4.40 इत्यनेन नकारस्य श्चुत्वे ञकारे कृते 'टीटच्-ञाटच्' इति प्रयोगः भवेत् । परन्तु अत्र 'टीटञ्नाटच्' इत्यत्र श्चुत्वम् नैव कृतम् दृश्यते ; अपितु चकारस्य ञकारादेशः कृतः दृश्यते ; यः केनाऽपि सूत्रेण न विधीयते (यरोऽनुनासिकेऽनुनासिको वा 8.4.45 इत्यस्य अत्र प्रसक्तिः नास्ति, यतः अत्र 'टीटच्' इत्यस्य पदसंज्ञा न भवति । यद्यप्यत्र अस्य प्रसक्तिः गृह्णीयात्, तथापि श्चुत्वस्य कृते अस्य असिद्धत्त्वमेव स्यात्) । अस्य स्पष्टीकरणम् व्याख्यानेषु न दत्तमस्ति । अतः 'छन्दोवत् सूत्राणि भवन्ति' इत्येव अस्य समाधानम् ।

Balamanorama

Up

index: 5.2.31 sutra: नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटचः


नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्राटचः - नते नासिकायाः । अवादित्येवेति । अवशब्दान्नासिकाया अवनतेऽर्थे टीटच्, नाटच्, भ्रटच् एते प्रत्ययाः स्युरित्यर्थः । 'णमु प्रह्वत्वे' इति धातोर्भावे क्तप्रत्यये नतशब्द इत्यभिप्रेत्याह-नतं नमनमिति । प्रह्वत्वमित्यर्थः । ननु यदि नासिकाया नमनमवटीटं तर्हि अवटीटा नासिकेति कथमित्यत आह — तद्योगादिति । नमनयोगात्तत्र लाक्षणिकमिति भावः । पुरुषोऽप्यवटीट इति । तादृशनासिकायोगादिति भावः ।

Padamanjari

Up

index: 5.2.31 sutra: नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटचः


नमनं नतमिति।'नपुंसके भावे क्तः' नीचैस्त्वमित्यर्थः। नासिकायाः सम्बन्धैनीति। सम्बन्धश्च नमने कर्तृत्वेन, सूत्रे तु'नपुंसके भाव उपसंख्यानाम्' इति कर्तरि षष्ठी। यद्वा - शेषविज्ञानात्सिद्धमिति शेषलक्षणैव। अवटीटादिषु नासिकासाधने नमने वर्तमानादुपसर्गात्स्वार्थे प्रत्ययः। कथं तर्हि नासिका पुरुषश्च तथोच्यते ? इत्याह - तद्योगादिति। टीटञष्टकारस्येत्संज्ञभावः'चुटूअ' इत्यत्रैव व्यख्यातः ॥