5-2-32 नेः बिडज्बिरीसचौ प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा नते नासिकायाः सञ्ज्ञायां
index: 5.2.32 sutra: नेर्बिडज्बिरीसचौ
नासिकायाः नते संज्ञायाम् नेः बिडच्-बिरीसचौ
index: 5.2.32 sutra: नेर्बिडज्बिरीसचौ
'नता नासिका' अस्मिन् सन्दर्भे संज्ञायाः विषये 'नि' उपसर्गात् 'बिडच्' तथा 'बिरीसच्' प्रत्ययौ भवतः ।
index: 5.2.32 sutra: नेर्बिडज्बिरीसचौ
नते नासिकायाः इत्यनुवर्तते, संज्ञायाम् इति च। निशब्दान् नासिकाया नतेऽभिधेये बिडच् बिरीसचित्येतौ प्रत्ययौ भवतः। निबिडम्, निबिरीसम्। तद्योगात् नासिकाऽपि। पुरुषोऽपि, निबिडः, निबिरीसः। कथं निबिडाः केशाः, निबिडं वस्त्रम्? उपमानाद् भविष्यति।
index: 5.2.32 sutra: नेर्बिडज्बिरीसचौ
निबिडम् । निबिरीसम् ॥
index: 5.2.32 sutra: नेर्बिडज्बिरीसचौ
नासिकायाः विशिष्टां स्थितिम् निर्देशयितुमस्मिन् सूत्रे प्रत्ययविधानम् क्रियते । यदि नासिका नता / अधोगता अस्ति (nose pointing / bent downwards) तर्हि तस्याः नतस्य (pointedness) निर्देशार्थम् 'नि' उपसर्गात् 'बिडच्' तथश 'बिरीसच्' प्रत्ययौ भवतः ।
(अ) नि + बिडच् = निबिड ।
(आ) नि + बिरीसच् → निबिरीस ।
नासिकायाः नतम् (The pointedness of nose) निबिडम् निबीरीसम् वा । एतौ द्वौ शब्दौ अस्य नतस्य संज्ञारूपेण प्रयुज्येते ।
स्मर्तव्यम् - या नासिका नता अस्ति, सापि 'निबिडा' / 'निबिरीसा' अनेन शब्देन सम्बुध्यते ।तथा च, यस्य पुरुषस्य नासिका नता अस्ति, सः पुरुषः अपि 'निबिडः' / 'निबिरीसः' अनेन शब्देन सम्बुध्यते । एतेषाम् सर्वेषाम् व्युत्पत्तिः अनेनैव सूत्रेण लक्षणार्थम् स्वीकृत्य दीयते ।
विशेषः - 'निबिडः' अस्य शब्दस्य प्रयोगः अन्येषु सन्दर्भेषु अपि क्रियते । यथा - निबिडाः केशाः, निबिडम् वनम् - आदयः । अस्य स्पष्टीकरणार्थं न्यासकारः वदति - 'उपमानाद्भविष्यति' । इत्युक्ते, तर्कशास्त्रे पदार्थानाम् ज्ञानार्थम् 'उपमान' नाम किञ्चन प्रमाणम् यत् पाठ्यते, तस्य साहाय्येन एते प्रयोगाः साधुत्वम् प्राप्नुवन्ति । सामान्यभाषायाम्, 'समानतायाः आधारेण' (on the account of resemblance) एतादृशाः प्रयोगाः सिद्धाः भवन्ति । इत्युक्ते, यथा नासिका निबिडा, तथैव यत् दृश्यते, तत् निबिडम् वनम् / निबिडाः केशाः - इति आशयः । वस्तुतः तु अस्मिन् सूत्रे केवलम् 'संज्ञायाम्' इत्यस्यैव अनुवृत्तिः क्रियते चेदपि एतानि रूपाणि साधयितुम् शक्यन्ते । परन्तु अयम् विषयः व्याख्यानेषु न उक्तः अस्ति ।
index: 5.2.32 sutra: नेर्बिडज्बिरीसचौ
नेर्बिडज्बिरीसचौ - नेर्बिडज्विरीसचौ ।नते नासिकायाः संज्ञाया॑मित्यनुवर्तते । नेः-नासिकाया नतेऽर्थे बिडच्, विरीसच् द्वौ प्रत्ययौ स्त इत्यर्थः । 'निबिडा वृक्षा' इति तु उपमानादित्याहुः ।