नेर्बिडज्बिरीसचौ

5-2-32 नेः बिडज्बिरीसचौ प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा नते नासिकायाः सञ्ज्ञायां

Sampurna sutra

Up

index: 5.2.32 sutra: नेर्बिडज्बिरीसचौ


नासिकायाः नते संज्ञायाम् नेः बिडच्-बिरीसचौ

Neelesh Sanskrit Brief

Up

index: 5.2.32 sutra: नेर्बिडज्बिरीसचौ


'नता नासिका' अस्मिन् सन्दर्भे संज्ञायाः विषये 'नि' उपसर्गात् 'बिडच्' तथा 'बिरीसच्' प्रत्ययौ भवतः ।

Kashika

Up

index: 5.2.32 sutra: नेर्बिडज्बिरीसचौ


नते नासिकायाः इत्यनुवर्तते, संज्ञायाम् इति च। निशब्दान् नासिकाया नतेऽभिधेये बिडच् बिरीसचित्येतौ प्रत्ययौ भवतः। निबिडम्, निबिरीसम्। तद्योगात् नासिकाऽपि। पुरुषोऽपि, निबिडः, निबिरीसः। कथं निबिडाः केशाः, निबिडं वस्त्रम्? उपमानाद् भविष्यति।

Siddhanta Kaumudi

Up

index: 5.2.32 sutra: नेर्बिडज्बिरीसचौ


निबिडम् । निबिरीसम् ॥

Neelesh Sanskrit Detailed

Up

index: 5.2.32 sutra: नेर्बिडज्बिरीसचौ


नासिकायाः विशिष्टां स्थितिम् निर्देशयितुमस्मिन् सूत्रे प्रत्ययविधानम् क्रियते । यदि नासिका नता / अधोगता अस्ति (nose pointing / bent downwards) तर्हि तस्याः नतस्य (pointedness) निर्देशार्थम् 'नि' उपसर्गात् 'बिडच्' तथश 'बिरीसच्' प्रत्ययौ भवतः ।

(अ) नि + बिडच् = निबिड ।

(आ) नि + बिरीसच् → निबिरीस ।

नासिकायाः नतम् (The pointedness of nose) निबिडम् निबीरीसम् वा । एतौ द्वौ शब्दौ अस्य नतस्य संज्ञारूपेण प्रयुज्येते ।

स्मर्तव्यम् - या नासिका नता अस्ति, सापि 'निबिडा' / 'निबिरीसा' अनेन शब्देन सम्बुध्यते ।तथा च, यस्य पुरुषस्य नासिका नता अस्ति, सः पुरुषः अपि 'निबिडः' / 'निबिरीसः' अनेन शब्देन सम्बुध्यते । एतेषाम् सर्वेषाम् व्युत्पत्तिः अनेनैव सूत्रेण लक्षणार्थम् स्वीकृत्य दीयते ।

विशेषः - 'निबिडः' अस्य शब्दस्य प्रयोगः अन्येषु सन्दर्भेषु अपि क्रियते । यथा - निबिडाः केशाः, निबिडम् वनम् - आदयः । अस्य स्पष्टीकरणार्थं न्यासकारः वदति - 'उपमानाद्भविष्यति' । इत्युक्ते, तर्कशास्त्रे पदार्थानाम् ज्ञानार्थम् 'उपमान' नाम किञ्चन प्रमाणम् यत् पाठ्यते, तस्य साहाय्येन एते प्रयोगाः साधुत्वम् प्राप्नुवन्ति । सामान्यभाषायाम्, 'समानतायाः आधारेण' (on the account of resemblance) एतादृशाः प्रयोगाः सिद्धाः भवन्ति । इत्युक्ते, यथा नासिका निबिडा, तथैव यत् दृश्यते, तत् निबिडम् वनम् / निबिडाः केशाः - इति आशयः । वस्तुतः तु अस्मिन् सूत्रे केवलम् 'संज्ञायाम्' इत्यस्यैव अनुवृत्तिः क्रियते चेदपि एतानि रूपाणि साधयितुम् शक्यन्ते । परन्तु अयम् विषयः व्याख्यानेषु न उक्तः अस्ति ।

Balamanorama

Up

index: 5.2.32 sutra: नेर्बिडज्बिरीसचौ


नेर्बिडज्बिरीसचौ - नेर्बिडज्विरीसचौ ।नते नासिकायाः संज्ञाया॑मित्यनुवर्तते । नेः-नासिकाया नतेऽर्थे बिडच्, विरीसच् द्वौ प्रत्ययौ स्त इत्यर्थः । 'निबिडा वृक्षा' इति तु उपमानादित्याहुः ।