अश्वस्यैकाहगमः

5-2-19 अश्वस्य एकाहगमः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् खञ्

Sampurna sutra

Up

index: 5.2.19 sutra: अश्वस्यैकाहगमः


'एकाहगमः' (इति) अश्वस्य खञ्

Neelesh Sanskrit Brief

Up

index: 5.2.19 sutra: अश्वस्यैकाहगमः


'एकाहगम' अस्मिन् अर्थे अश्वशब्दात् खञ्-प्रत्ययः भवति ।

Kashika

Up

index: 5.2.19 sutra: अश्वस्यैकाहगमः


निर्देशादेव समर्थविभक्तिः। अश्वशब्दाद् षष्ठीसमर्थातेकाहगमः इत्येतस्मिन्नर्थे खञ् प्रत्ययो भवति। एकाहेन गम्यते इति एकाहगमः। अश्वस्य एकाहगमोऽध्वा आश्वीनः। आश्वीनानि शतं पतित्वा।

Siddhanta Kaumudi

Up

index: 5.2.19 sutra: अश्वस्यैकाहगमः


एकाहेन गम्यते इत्येकाहगमः । आश्वीनोऽध्वा ॥

Neelesh Sanskrit Detailed

Up

index: 5.2.19 sutra: अश्वस्यैकाहगमः


'एकाहगम' इति 'मार्ग' इत्यस्य किञ्चन विशेषणम् । एकस्मिन् अहनि यावत् अन्तरम् गन्तुम् शक्यते, तावन्ती व्याप्तिः यस्य मार्गस्य, सः मार्गः 'एकाहगमः' नाम्ना ज्ञायते । A road (or its part) whose length is almost as same as the distance that can be traversed in one day is called एकाहगम ।

वर्तमानसूत्रेण 'एकाहगम' अस्मिन् अर्थे 'अश्व' शब्दात् खञ्-प्रत्ययः उच्यते ।अश्व + खञ् → आश्वीन । एकस्मिन् दिने अश्वः यावन्तम् मार्गम् गन्तुम् शक्नोति, तावान् मार्गः 'आश्वीनः' नाम्ना ज्ञायते । अश्वस्य एकाहगमः अध्वा आश्वीनः ।

ज्ञातव्यम् -

  1. अस्मिन् सूत्रे 'अश्वस्य' इत्यनेन षष्ठीसामर्थ्यम् निर्दिश्यते । अतएव विग्रहवाक्ये 'अश्वस्य एकाहगमः' इति उक्तमस्ति ।

  2. 'एकाहगम' अस्य शब्दस्य निर्माणम् एतादृशम् भवति -

(अ) 'एकम् च इदमहः च' इति कर्मधारयसमासं कृत्वा 'एकाह' शब्दः सिद्ध्यति ।

(आ) 'एकाहेन गम्यते' इत्यत्र तृतीयातत्पुरुषसमासः भवति । प्रक्रियायाम् अकर्तरि च कारके संज्ञायाम् 3.3.19 इत्यनेन गम्-धातोः घञ्-प्रत्ययः भवति । 'गम् + घञ्' इत्यत्र वस्तुतः अतः उपधायाः 7.2.116 इत्यनेन उपधावृद्धिः विधीयते, परन्तु निपातनात् सः निषिध्यते, येन 'गम' इति प्रातिपदिकम् सिद्ध्यति , अतश्च 'एकाहगमः' इति समस्तपदम् जायते ।

Balamanorama

Up

index: 5.2.19 sutra: अश्वस्यैकाहगमः


अश्वस्यैकाहगमः - अआस्यैकाहगमः । अआशब्दात्षष्ठन्तादेकाहगम इत्यर्थे खञ्स्यादित्यर्थः ।एकाहगम॑शब्दं व्युत्पादयति — एकाहेनेति । अस्मादेव निपातनात्कर्मणि गमेरविति भावः ।कर्तृकरणे कृते॑ति समासः । अआस्येति कर्तरि षष्ठी । आआओनोऽध्वेति । अओन कत्र्रा एकाहेन गन्तुं शक्य इत्यर्थः ।

Padamanjari

Up

index: 5.2.19 sutra: अश्वस्यैकाहगमः


एकाहेन गम्यत इत्येकाहगमः,'ग्रहवृदृनिश्चिगमश्च' इत्यपं बाधित्वा'परिमाणाख्यायां सर्वेभ्यः' इति, अस्ति कचात्र परिमाणाख्या, एकाहेन गम्यत इति परिच्छेदावगमाद्, अस्मादेव निपातनादप्द्रष्टव्यः,'ककर्तृकरणे कृता बहुलम्' इति समासः। अश्वस्येति। कर्तरि षष्ठी। अश्वीनानि शतं पतित्वेति। यावन्ति योजनान्येकाहेनाश्वेन गम्यते, तावतां शतं गत्वेत्यर्थः ॥