5-2-18 गोष्ठात् खञ् भूतपूर्वे प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत्
index: 5.2.18 sutra: गोष्ठात् खञ् भूतपूर्वे
गोष्ठात् भूतपूर्वे खञ्
index: 5.2.18 sutra: गोष्ठात् खञ् भूतपूर्वे
यस्मिन् स्थाने पूर्वकाले गोष्ठम् अविद्यत, तस्य निर्देशार्थम् 'गोष्ठ' शब्दात् खञ् प्रत्ययः भवति ।
index: 5.2.18 sutra: गोष्ठात् खञ् भूतपूर्वे
गावस्तिष्ठन्त्यस्मिनिति गोष्ठम्। गोष्ठशब्देन सन्निहितगोसमूहो देश उच्यते। भूतपूर्वग्रहणम् तस्य एव विशेषणम्। गोष्ठशब्दाद् भूतपूर्वोपाधिकात् स्वार्थे खञ् प्रत्ययो भवति। गोष्ठो भूतपूर्वः गौष्ठीनो देशः। भूतपूर्वग्रहणं किम्? गोष्ठो वर्तते।
index: 5.2.18 sutra: गोष्ठात् खञ् भूतपूर्वे
गोष्ठो भूतपूर्वः गौष्ठीनो देशः ॥
index: 5.2.18 sutra: गोष्ठात् खञ् भूतपूर्वे
'गोष्ठ' इत्युक्ते गवाम् निवासस्थानम् (A place where cows are kept, E.g. cowshed) । यस्मिन् स्थाने पूर्वकाले गोष्ठमासीत् (परन्तु इदानीम् नास्ति), तस्य स्थानस्य निर्देशं कर्तुम् 'गोष्ठ' शब्दात् खञ्-प्रत्ययः भवति । गोष्ठम् भूतपूर्वम् यत्र, तत् गौष्ठीनम् स्थानम् । A place where a cowshed used to exist earlier (but not anymore) is called गौष्ठीनम् ।
विशेषः - यदि कस्मिंश्चित् स्थले वर्तमानकाले अपि गोष्ठं वर्तते, तर्हि तस्य निर्देशः 'गौष्ठीनम्' इत्यनेन न भवति - एतत् स्पष्टीकर्तुम् एव अस्मिन् सूत्रे 'भूतपूर्व' इति निर्दिश्यते ।
index: 5.2.18 sutra: गोष्ठात् खञ् भूतपूर्वे
गोष्ठात् खञ् भूतपूर्वे - गोष्ठात्खञ् । बूतपूर्व इति प्रकृतिविशेषणम् । भूतपूर्वार्थवृत्तेर्गोष्ठशब्दात्स्वार्थे खः स्यादिति वृत्तिकृतः ।
index: 5.2.18 sutra: गोष्ठात् खञ् भूतपूर्वे
गावस्तिष्ठन्त्यस्मिन्निति गोष्ठ इति। च्छञर्थे कविधानम्,'स्थास्नायाव्यधिर्हान युध्यर्थम्' इत्यधिकरणे कः, ठम्बाम्बगोभूमिऽ इति षत्वम्। पूर्व भूतो भूतपूर्वः,'सुप्स,उपा' इति समासः। गोष्ठशब्दस्यार्थद्वारकंच विशेषणत्वम्, न स्वरुपेण, न हि भूतपूर्वाद् गोष्ठशब्दात्प्रत्ययो विधातुं शक्यते। गोष्ठो वर्तत इति। सम्प्रति गवामवस्तानं दर्शयति ॥