शालीनकौपीने अधृष्टाकार्ययोः

5-2-20 शालीनकौपीने अधृष्टाकार्ययोः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् खञ्

Sampurna sutra

Up

index: 5.2.20 sutra: शालीनकौपीने अधृष्टाकार्ययोः


शालीन-कौपीने अधृष्ट-अकार्ययोः (निपात्येते)

Neelesh Sanskrit Brief

Up

index: 5.2.20 sutra: शालीनकौपीने अधृष्टाकार्ययोः


'अधृष्ट' अस्मिन् अर्थे 'शालीन' शब्दः, तथा 'अकार्य' अस्मिन् अर्थे 'कौपीन' शब्दः निपात्यते ।

Kashika

Up

index: 5.2.20 sutra: शालीनकौपीने अधृष्टाकार्ययोः


शालीनकौपीनशब्दौ निपात्येते यथासङ्ख्यमधृष्टे अकार्ये च अभिधेये। अधृष्टः अप्रगल्भः। अकार्यमकरणार्हं विरुद्धम्। शालीनकौपीने अधृष्टाकार्ययोः पर्यायौ यथाकथञ्चिद् व्युत्पादयितव्यौ। शालाप्रवेशनमर्हति, कूपावतारमर्हतीति खञ् प्रत्ययः उत्तरपदलोपश्च निपात्यते। शालीनो जडः। कौपीनं पापम्।

Siddhanta Kaumudi

Up

index: 5.2.20 sutra: शालीनकौपीने अधृष्टाकार्ययोः


शालाप्रवेशमर्हति शालीनः अधृष्टः । कूपपतनमर्हति कौपीनं पापम् । तत्साधनत्वात्तद्वद्गोप्यत्वाद्वा पुरुषलिङ्गमपि । तत्संबन्धात्तदाच्छादनमपि ॥

Neelesh Sanskrit Detailed

Up

index: 5.2.20 sutra: शालीनकौपीने अधृष्टाकार्ययोः


अनेन सूत्रेण 'शालीन' तथा 'कौपीन' - द्वयोः शब्दयोः निपातनमुच्यते । एतयोः अर्थौ एतादृशौ -

  1. शालीन - 'शालाप्रवेशमर्हति' अस्मिन् अर्थे 'शालाप्रवेश' शब्दात् खञ्-प्रत्ययं कृत्वा 'प्रवेश' शब्दस्य निपातनेन लोपं कृत्वा 'शालीन' इति शब्दः सिद्ध्यति । यः मनुष्यः मूढः / अचतुरः अस्ति, समाजे प्रगल्भरूपेण वर्तनम् कर्तुम् न शक्नोति (= 'अधृष्टम्' वर्तनम् करोति), तस्य निर्देशार्थम् 'शालीन' इति शब्दः प्रयुज्यते । A person who is not capable of doing an appropriate / intelligent behavior in the society, and should rather be sent to school (for learning such a behavior) is called शालीन. । यथा - शालाप्रवेशमर्हति शालीनः मूढः ।

  2. कौपीन - 'कूपावतारमर्हति' अस्मिन् अर्थे 'कूपावतार' शब्दात् खञ् -प्रत्ययं कृत्वा निपातनेन 'अवतार'शब्दस्य लोपम् कृत्वा 'कौपीन' शब्दः सिद्ध्यति । अत्र 'कूप' शब्दः 'नरक' शब्दस्य पर्यायरूपेण प्रयुज्यते, तथा च 'अवतार' शब्दस्य अर्थः 'पतनम् प्रवेशनम् / अधोगमनम्' इति स्वीक्रियते । मनुष्येण कृतम् निन्द्यकर्म / पापकर्म (= 'अकार्यम्') नरके पतितुमर्हति , अतः तादृशम् कर्म 'कौपीनम्' नाम्ना ज्ञायते । The bad deed that deserves going to the hell is called कौपीनः)

विशेषः -

  1. यः मनुष्यः लोके निन्दनीयम् कार्यम् / पापकार्यम् करोति, तस्य निर्देशार्थमपि 'कौपीन' इति शब्दः प्रयुज्यते । नरके अधोगन्तुम् / प्रविष्टुमर्हति सः कौपीनः युवक।

  2. कटिभागस्य समीपे बध्यमानम् यत् वस्त्रम् (A piece of cloth tied to the waist) तदपि 'कौपीन' नाम्ना ज्ञायते । अस्यापि सिद्धिः अनेनैव सूत्रेण दीयते । मनुष्येन सह यत् वस्त्रम् कूपप्रवेशमर्हति तत् कौपीनमाच्छादनम् ।

Balamanorama

Up

index: 5.2.20 sutra: शालीनकौपीने अधृष्टाकार्ययोः


शालीनकौपीने अधृष्टाकार्ययोः - शालीन ।शालप्रवेशमर्हत्यधृष्ट॑ इति,कूपावतरणमर्हत्यकार्य॑मिति चाऽर्थे शालाप्रवेशशब्दात्कूपावतरणशब्दाच्च खञ् ।प्रवेशशब्दस्य अवतरणशब्दस्य चोत्तरपदस्य लोपे शालीनरौपीनशब्दौ निपात्येते॑ इति भाष्यम् । अधृष्ट इति । अप्रगल्भ इत्यर्थः । अप्रागल्भ्यादन्यत्र गन्तुमशक्तः शालाप्रवेशमेवार्हति यः स शालीन इति यावत् । कूपपतनमिति । कूपावतरणशब्दस्य विवरणमिदम् । कूपशब्दो नरकाभिधायी । कौपीनं पापमिति । नरकपतनसाधनमकार्यं पापमित्यर्थः । अनयोरर्थयोरेतौ रूढौ । ननु पुरुषलिङ्गे कौपीनशब्दो लाक्षणिक इत्यर्थः । तत्सम्बन्धादिति । पापसाधनत्वाद्वा, पापवदाच्छादनीयत्वाद्वा पुरुषलिङ्गे कौपीनशब्दो लाक्षणिक इत्यर्थः । तत्सम्बन्धादिति । कौपीनशब्दस्य लक्ष्यपुरुषलिङ्गसंबन्धात्तदाच्छादनवस्त्रखण्डै कौपीनशब्दो लक्षितलक्षणया प्रयुज्यत इत्यर्थः ।

Padamanjari

Up

index: 5.2.20 sutra: शालीनकौपीने अधृष्टाकार्ययोः


यथाकथञ्चिदिति। नात्रावयवार्थेऽभिनिवेष्टव्यमित्यर्थः। अभिनिवेशे तु यःक शालायामधृष्टो भार्याजितत्वादन्यत्र धृष्टः, यच्च कूपे अकार्यं मूत्रणादि, कथं तस्याभिधानं प्रागोति, कथं तर्हि विवक्षितार्थः ? इत्याह - शालाप्रवेशमर्हतीति। यदकार्यं तत्प्रच्छादनीयत्वात्कूपावतरणमर्हतीत्यर्थः। उतरपदालोपश्चेति। वृत्तिविषये शालाकूपशब्दौ तत्कर्मिकायां क्रियायां वर्तेतते इति गम्यमानत्वादप्रयोग एव लोपः। कौपीनं पापमिति। पापसाधनत्वातु पुरुषलिङ्गे कौपीनशब्दः, साधार्म्याद्वा; साधर्म्यं गोप्यत्वात्। तत्साहचर्याच्च तदाच्छादने वासःखण्डे। अपर आह - कार्यशब्दे करोतिः क्रियासामान्यवचनः, तेन लज्जाहेतुत्वेनाद्रष्टव्यत्वात्पुरुषलिङ्गं कौपीनम्, अस्पृश्यत्वाच्च तदाच्छादनमिति ॥