सिकताशर्कराभ्यां च

5-2-104 सिकताशर्कराभ्यां च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् अस्य अस्ति अस्मिन् इति मतुप् अण्

Sampurna sutra

Up

index: 5.2.104 sutra: सिकताशर्कराभ्यां च


'तत् अस्य, अस्मिन् अस्तीति' (इति) सिकता-शर्कराभ्यामण्

Neelesh Sanskrit Brief

Up

index: 5.2.104 sutra: सिकताशर्कराभ्यां च


'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः प्रथमासमर्थाभ्याम् 'सिकता' तथा 'शर्करा' शब्दाभ्यामण्-प्रत्ययः भवति ।

Kashika

Up

index: 5.2.104 sutra: सिकताशर्कराभ्यां च


सिकताशर्कराभ्यामण् प्रत्ययो भवति मत्वर्थे। सैकतो घटः। शार्करं मधु। अदेशे इह उदाहरणम्। देशे तु लुबिलचौ भविष्यतः।

Siddhanta Kaumudi

Up

index: 5.2.104 sutra: सिकताशर्कराभ्यां च


सैकतो घटः ॥ शार्करः ॥

Neelesh Sanskrit Detailed

Up

index: 5.2.104 sutra: सिकताशर्कराभ्यां च


'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः तदस्यास्त्यस्मिन्निति मतुँप् 5.2.94 इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अस्य अपवादरूपेण 'सिकता' (sand) तथा 'शर्करा' (sugar) एताभ्यां शब्दाभ्यां अण्-प्रत्ययः भवति । यथा -

  1. सिकताः अस्य अस्मिन् वा सन्ति सः सैकतः । प्रक्रिया इयम् -

सिकता + अण्

→ सैकता + अ [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]

→ सैकत् + अ [यस्येति च 6.4.148 इति आकारलोपः]

→ सैकत

यथा - सैकतः घटः (The pot which contains the sand).

  1. शर्करा अस्य अस्मिन् वा अस्ति सः शार्करः ।

स्मर्तव्यम् -

  1. 'अप्सुमनःसमासिकतावर्षाणां बहुत्वं च' इति किञ्चन सूत्रम् लिङ्गानुशासने विद्यते, येन 'सिकता-शब्दः केवलं बहुवचने एव प्रयोक्तव्यः अस्ति' - इति ज्ञायते । अतः विग्रहवाक्ये 'सिकताः सन्ति' इति उच्यते । परन्तु एषः विषयः चिन्तनीयः अस्ति, यतः भाष्यकारः स्वयम् 'एका च सिकता तैलदाने असमर्था' इति प्रयोगः हयवरट्-सूत्रस्य भाष्ये करोति ।

  2. 'सिकताः सन्ति यस्मिन् देशे' इति विवक्ष्यते चेत् देशे लुबिलचौ च 5.2.105 इत्यनेन अग्रिमसूत्रेण मतुँप् तथा इलच् प्रत्ययौ अपि भवितुमर्हतः, तथा च पक्षे प्रत्ययस्य लुप् अपि भवति । अतः अत्र 'सैकतः घटः' इति देशभिन्नम् विशिष्टमुदाहरणम् दत्तमस्ति ।

  3. अण्-प्रत्ययान्तशब्दाः स्त्रीत्वे विवक्षिते टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15 इत्यनेन ङीप्-प्रत्ययं स्वीकुर्वन्ति। यथा - सैकती नदी, शार्करी धमनी ।

Balamanorama

Up

index: 5.2.104 sutra: सिकताशर्कराभ्यां च


सिकताशर्कराभ्यां च - सिकताशर्कराभ्यां च । 'मत्वर्थे अ' णिति शेषः । सैकतो घट इति । सिकता अस्य सन्तीति विग्रहः । देशे लुपो वक्ष्यमाणत्वाद्धट इति विशेष्यम् ।अप्सुमनःसमासिकतावर्षाणां बहुत्वं चे॑ति लिङ्गानुशासनसूत्रात्सिकताशब्दो नित्यं बहुवचनान्तः ।

Padamanjari

Up

index: 5.2.104 sutra: सिकताशर्कराभ्यां च


शार्करं मध्विति। शर्करा माधुर्यम्, न तु गुडः, मधुनि तस्याभावात्। अदेश इहोदाहरणमिति। देशे विसेषस्य वक्ष्यमाणत्वात् ॥