5-1-66 दण्डादिभ्यः यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् तत् अर्हति यत् च
index: 5.1.66 sutra: दण्डादिभ्यः
'तत् अर्हति' (इति) दण्डादिभ्यः यत्
index: 5.1.66 sutra: दण्डादिभ्यः
दण्डादिगणस्य द्वितीयासमर्थेभ्यः शब्देभ्यः 'अर्हति' अस्मिन् अर्थे यत्-प्रत्ययः भवति ।
index: 5.1.66 sutra: दण्डादिभ्यः
नित्यम् इति निवृत्तम्। दण्डादिभ्यो द्वितियासमर्थेभ्यः अर्हति इत्यस्मिन्नर्थे यत् प्रत्ययो भवति। ठकोऽपवादः। दण्डमर्हति दण्ड्यः। मुसल्यः। दण्ड। मुसल। मधुपर्क। कशा। अर्घ। मेधा। मेघ। युग। उदक। वध। गुहा। भाग। इभ। दण्डादिः।
index: 5.1.66 sutra: दण्डादिभ्यः
एभ्यो यत् स्यात् । दण्डमर्हति दण्ड्यः । अर्ध्यः । वध्यः ॥
index: 5.1.66 sutra: दण्डादिभ्यः
एभ्यो यत् स्यात्। दण्डमर्हति दण्ड्यः। अर्घ्यः। वध्यः॥
index: 5.1.66 sutra: दण्डादिभ्यः
दण्डादिगणस्य शब्देभ्यः 'अर्हति' अस्मिन् अर्थे यत्-प्रत्ययः भवति ।
दण्डादिगणः अयम् -
दण्ड, मुसल, मधुपर्क, कशा, अर्घ, मेधा, मेघ, युग, उदक, वध, गुहा, भाग, इभ।
यथा -
दण्डमर्हति सः दण्ड्यः।
मुसलमर्हति सः मुसल्यः ।
मधुपर्कमर्हति सः मधुपर्क्यः ।
कशामर्हति सः कश्यः ।
अर्घ्यमर्हति सः अर्घ्यः ।
मेधामर्हति सः मेध्यः ।
मेघमर्हति सः मेघ्यः ।
गुहामर्हति सः गुह्यः । गोपनीयः इत्याशयः ।
स्मर्तव्यम् - यत्-प्रत्यये तकारः इत्संज्ञकः अस्ति । अस्य प्रयोजनद्वयम् -
अ) मुसल्य, मधुपर्क्य इत्यत्र तित्स्वरितम् 6.1.185 इत्यनेन यत्-प्रत्ययस्य यकारः स्वरितः भवति ।
आ) अन्यत्र सर्वत्र यतोऽनावः 6.1.213 इत्यनेन तद्धितान्तस्य आदिस्वरः उदात्तः जायते ।
index: 5.1.66 sutra: दण्डादिभ्यः
दण्डादिभ्यः - दडादिभ्यः । यदित्यनुवर्तते । तदाह — यत्स्यादिति । 'दण्डादिभ्यो यः' इति त्वपपाठः,अचोय॑दिति सूत्रभाष्ये तथैव दर्शनात् । अध्र्य इति । मूल्यं, पूजाविधि वार्हतीत्यर्थः ।मूल्ये पूजाविधावर्धः॑ इत्यमरः । वध्य इति । वधमर्हतीत्यर्थः ।
index: 5.1.66 sutra: दण्डादिभ्यः
उपायविशेषःउदण्डः, हस्तालम्बश्च। इह'दण्डादिभ्यः' इत्येतावत्सूत्रम्, अनन्तरश्च यत्प्रत्ययो विधीयतेऽ। तथा च वध्यशब्दवल्युत्पादनाय क्यब्विधावुक्तम् -'हनो वध च तद्वितो वा' इति, यदि चात्र यद्विधीयते तत एव तदुपपद्यते तद्धितो वेति। कथम् ? क्यप्याद्यौदातत्वम्, यत्यपि तद्धिते'यतो' नावःऽ इत्याद्यौदातत्वमेव। यदि त्वत्र यो विधीयेत ततः स्वरे विशेषादनुपपन्नमेतत्स्यात्। उतरसूत्रे चास्य यस्यैवानुवृत्तिः स्यात्, न यतः। अथापि स्वरितत्वाद्यत एवानुवृत्तिरुच्यते ? एवमपि वृत्तिकारस्यैतद्वक्तुमापद्येत -'यदनुवर्तते नानन्तरो यः' इति। ये त्विभ-वध-मेधशब्दाना यदन्तानामाद्यौदातानां च्छन्दसि प्रयोगाः - ठिभ्यान्न राजा वनान्यति, तस्मादपि वध्यं प्रपन्नं न प्रतिप्रयच्छन्ति, अपां मेध्यं यज्ञियम्ऽ इत्याद्याः, ते दण्कडादिभ्यो यविधानेऽप्युपपद्यन्ते। कथम् ? दण्कडादिभ्यो यःऽ दण्डादिभ्यश्च्छन्दस्युभयप्रसङ्गे परत्वाद्यद्भविप्यति। तस्मादेते प्रयोगाः'दण्डादिभ्यो यद्विधीयते' इत्यत्रार्थे प्रमाणत्वेन नोपन्यसनीयाः ॥