5-1-14 ऋषभोपानहोः ञ्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा छः तदर्थं विकृतेः प्रकृतौ
index: 5.1.14 sutra: ऋषभोपानहोर्ञ्यः
'तदर्थम् प्रकृतौ' (इति) ऋषभ-उपानहोः विकृतेः ञ्यः
index: 5.1.14 sutra: ऋषभोपानहोर्ञ्यः
चतुर्थीसमर्थात् विकृतिवाचकेभ्यः 'ऋषभ', तथा 'उपानह्' शब्दाभ्याम् प्रकृतिं निर्देशयितुम् ञ्य-प्रत्ययः भवति ।
index: 5.1.14 sutra: ऋषभोपानहोर्ञ्यः
ऋषभ उपानः इत्य् रथाङ्गं औपधेयमपि एताभ्यां ञ्यः प्रत्ययो भवति तदर्थं विकृतेः प्रकृतौ 5.1.12 इत्येतस्मिन् विषये। छस्य अपवादः। आर्षभ्यो वत्सः। औपानह्यो मुञ्जः। चर्मण्यपि प्रकृतित्वेन विवक्षिते पूर्वविप्रतिषेधादयम् एव इष्यते। औपानह्यं चर्म।
index: 5.1.14 sutra: ऋषभोपानहोर्ञ्यः
छस्यापवादः । आर्षभ्यो वत्सः । औपानह्यो मुञ्जः । चर्मण्यप्ययमेव पूर्वविप्रतिषेधेन ॥ औपानह्यं चर्म ॥
index: 5.1.14 sutra: ऋषभोपानहोर्ञ्यः
तदर्थम् विकृतेः प्रकृतौ 5.1.12 इत्यत्र पाठितस्य औत्सर्गिकस्य छ-प्रत्ययस्य अपवादरूपेण 'ऋषभ' (= वृषभः) तथा 'उपानह्' (= पादत्राणम्) एताभ्यां चतुर्थीसमर्थाभ्यां शब्दाभ्यां ञ्य-प्रत्ययः भवति ।
ऋषभाय अयम् वत्सः
= ऋषभ + ञ्य
→ आर्षभ + य [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]
→ आर्षभ् + य [यस्येति च 6.4.148 इति अकारलोपः]
→ आर्षभ्य
ऋषभाय अयमार्षभ्यः वत्सः
उपानहे अयम् मुञ्जः
= उपानह् + ञ्य
→ औपानह् + य [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]
→ औपानह्य
उपानहे अयम् औपानह्यः मुञ्जः ।
अन्यद् उदाहरणम् - उपानहः निर्माणं चर्मणः अपि भवितुमर्हति, अतः 'चर्मन्' इत्यस्याः प्रकृत्याः 'उपानह्' इति विकृतिः । अतः चर्मणः निर्देशं कर्तुम् 'उपानह्'शब्दात् ञ्य-प्रत्ययः भवति । उपानहे इदम् औपानह्यम् चर्म । अत्र वस्तुतः चर्म्मणोऽञ् 5.1.15 इत्यनेन अग्रिमसूत्रेण उपानह्-शब्दात् अञ्-प्रत्ययः अपि विधीयते, परन्तु अत्र 'पूर्वविप्रतिषेधेन' वर्तमानसूत्रस्यैव प्रयोगः भवति । अस्मिन् विषये कौमुद्यां उच्यते - 'चर्मणि अपि अयमेव पूर्वविप्रतिषेधेन' ।
ज्ञातव्यम् - 'प्रकृतिः', 'विकृतिः' तथा 'तदर्थम्' - एतेषामर्थः तदर्थम् विकृतेः प्रकृतौ 5.1.12 इत्यत्र विस्तारेण प्रोक्तः अस्ति, सः तत्रैव द्रष्टव्यः ।
index: 5.1.14 sutra: ऋषभोपानहोर्ञ्यः
ऋषभोपानहोर्ञ्यः - ऋषभोपानहो । ऋषभ उपानह् अनयोः समाहारद्वन्द्वात्पञ्चमी । ऋषभशब्दादुपानह्शब्दाच्च तादथ्र्यचतुथ्र्यन्तात्प्रकृतौ वाच्यायां ञ्यप्रत्ययः स्यादित्यर्थः । आर्षभ्य इति । ऋषभाय अयमिति विग्रहः । ऋषभार्थ इत्यर्थः । यो वत्स ऋषभावस्थाप्राप्त्यर्थं पोष्यते स एवमुच्यते । औपानह्रो मुञ्ज इति । उपानहे अयमिति विग्रहः । उपानदर्थो मुञ्ज इत्यर्थः । क्लचिद्देशे मुञ्जतृणैरुपानत् क्रियते ।
index: 5.1.14 sutra: ऋषभोपानहोर्ञ्यः
महाप्राणः संहननवान् सुजातावयवो यो वत्स ऋषभावस्थाप्राप्तये पोष्यते। चर्मण्यपीति। ञ्यस्यावकाशः - औपानह्यए मुञ्जः, अत्रोऽवकाशः - वाह्यं चर्म, उपानच्छब्दाच्चर्मणि प्रकृतित्वेन विवक्षिते सति परत्वादञ्प्राप्नोति पूर्वविप्रतिषेधेन ञ्य एव भवति। ये तु सावकाशत्वे स्त्यपि प्रतिपदविधानं बलीयस्त्वे कारणमाहुः, तेषामयं पूर्वविप्रतिषेदोऽसङ्तः स्यात् ॥