छदिरुपधिबलेर्ढञ्

5-1-13 छदिरुपधिबलेः ढञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा छः तदर्थं विकृतेः प्रकृतौ

Sampurna sutra

Up

index: 5.1.13 sutra: छदिरुपधिबलेर्ढञ्


'तदर्थम् प्रकृतौ' (इति) छदिर्-उपधि-बलेः विकृतेः ढञ्

Neelesh Sanskrit Brief

Up

index: 5.1.13 sutra: छदिरुपधिबलेर्ढञ्


चतुर्थीसमर्थात् विकृतिवाचकेभ्यः 'छदिष्', 'उपधि', 'बलि' एतेभ्यः शब्देभ्यः कारणभूतां प्रकृतिं निर्देशयितुम् ढञ्-प्रत्ययः भवति ।

Kashika

Up

index: 5.1.13 sutra: छदिरुपधिबलेर्ढञ्


छदिरादिभ्यः शब्देभ्यः ढञ् प्रत्ययो भवति तदर्थं विकृतेः प्रकृतौ 5.1.12 इत्येतस्मिन् विषये। छस्य अपवादः। छादिषेयाणि तृणानि। औपधेयं दारु। बालेयास्तण्डुलाः। उपधिशब्दात् स्वार्थे प्रत्ययः। उपधीयते इति उपधिः रथाङ्गं औपधेयमपि तदेव दारु।

Siddhanta Kaumudi

Up

index: 5.1.13 sutra: छदिरुपधिबलेर्ढञ्


छादिषेयाणि तृणानि । बालेयास्तण्डुलाः ।<!उपधिशब्दात्स्वार्थे इष्यते !> (वार्तिकम्) ॥ उपधीयत इत्युपधी रथाङ्गं तदेव औषधेयम् ॥

Neelesh Sanskrit Detailed

Up

index: 5.1.13 sutra: छदिरुपधिबलेर्ढञ्


तदर्थम् विकृतेः प्रकृतौ 5.1.12 इत्यत्र पाठितस्य औत्सर्गिकस्य छ-प्रत्ययस्य अपवादरूपेण 'छदिष्' (= गृहस्य छत्रम्), 'उपधि' (रथस्य चक्रम्), तथा 'बलि' (यज्ञे यस्य आहूतिः दीयते तत्) एतेभ्यः चतुर्थीसमर्थेभ्यः शब्देभ्यः ढञ्-प्रत्ययः भवति ।

  1. छदिषः निर्माणम् तृणानां परिवर्तनेन भवति, द्वयोर्मध्ये 'तादर्थ्य'सम्बन्धः अपि अस्ति - अतः 'छदिषे एतानि तृणानि' इत्यत्र 'छदिः' इति विकृतिः अस्ति, तृणम् इति प्रकृतिः अस्ति । अतः तृणानाम् निर्देशार्थम् 'छदिष्' शब्दात् ढञ्-प्रत्ययः भवति ।

छदिष् + ढञ्

→ छदिष् + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति एय्-आदेशः]

→ छादिष् + एय [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]

→ छादिषेय

छदिषे एतानि छादिषेयानि तृणानि ।

  1. 'उपधिः' (रथस्य चक्रम्) इत्यस्य निर्माणम् दारुणः (wood) भवति, अतः 'उपधये इदम् दारु' इत्यत्र दारुणः निर्देशार्थम् 'उपधि' शब्दात् ढञ्-प्रत्ययः भवति ।

उपधि + ढञ्

→ उपधि + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति एय्-आदेशः]

→ औपधि + एय [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]

→ औपध् + एय [यस्येति च 6.4.148 इति अकारलोपः]

→ औपधेय ।

उपधये इदम् औपधेयम् दारु ।

अत्र एकं वार्त्तिकं ज्ञातव्यम् - <!उपधिशब्दात्स्वार्थे इष्यते !> - इत्युक्ते, 'उपधि' शब्दात् स्वार्थे अपि छ-प्रत्ययः भवति । उपधिः एव औपधेयम् ।

  1. 'बलिः' (यज्ञे दीयमाना आहूतिः) तण्डुलैः निर्मीयते । अत्र 'बलिः' इति विकृतिः, तण्डुलाः इति प्रकृतिः । अतः 'बलये एते तण्डुलाः' इत्यत्र तण्डुलानाम् निर्देशार्थं बलि-शब्दात् ढञ्-प्रत्ययः भवति ।

बलि + ढञ्

→ बलि + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति एय्-आदेशः]

→ बालि + एय [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]

→ बाल् + एय [यस्येति च 6.4.148 इति अकारलोपः]

→ बालेय

बलये एते बालेयाः तण्डुलाः ।

विशेषः - 'प्रकृतिः', 'विकृतिः' तथा 'तदर्थम्' - एतेषामर्थः तदर्थम् विकृतेः प्रकृतौ 5.1.12 इत्यत्र विस्तारेण प्रोक्तः अस्ति, सः तत्रैव द्रष्टव्यः ।

Balamanorama

Up

index: 5.1.13 sutra: छदिरुपधिबलेर्ढञ्


छदिरुपधिबलेः ढञ् - छदिरुपधिबलेर्ढञ् । छदिष्, उपधि, बलि-एषां समाहारद्वन्द्वे सौत्रं पुस्त्वम् । एभ्यस्तादथ्र्यचतुथ्र्यन्तेभ्यः प्रकृतौ वाच्यायां ढञित्यर्थः । छादिषेयाणीति । छदिस्तृणपटलः । तस्मै इमानीति विग्रहः । छदिरर्थानीत्यर्थः । ढञि एयादेशे षात्परत्वाण्णत्वम् । बालेयास्तण्डुला इति । बलये इमे इति विग्रहः । बल्यर्था इत्यर्थः ।करोपहारयोः पुंसि बलि॑रित्यमरः ।भागधेयः करो वलि॑रिति च । उपधिशब्दादिति । वार्तिकमिदम् । उपधीयते इति । अक्षदण्डाग्रे उपधीयते=प्रोतं क्रियते इत्युपधिः । 'उपसर्गे घोः किः' इति धाञः किप्रत्ययः ।आता लोप इटि चे॑त्याल्लोपः । उपधी रथाङ्गमिति । तथा भाष्यादिति भावः ।

Padamanjari

Up

index: 5.1.13 sutra: छदिरुपधिबलेर्ढञ्


छाद्यतेऽनेनेति च्छदिः, ठर्चिशुचिहुसृपिच्चदिभ्य इसिःऽ ठिस्मन्त्रन्क्विषु चऽ इति ह्रस्वत्वम्। छादिषेयाणि तृणानीति। यधा तु चर्मविकारश्च्छदिस्तदा परत्वात्'चर्मणो' ञ्ऽ इत्यञप्राप्नोति, तत्र पूर्वविप्रतिषेधेन ढञेवेष्यते-छादिषेयं चर्मेति, आह च'यञ्ञ्यावञः पूर्वविप्रतिषेधेन ढञ्च' इति। वृत्तिकारेण तु प्रतिपदविधेर्बलीयस्त्वान्नैतदुपन्यस्तमित्याहुः। नेति व्यम्; ढञोऽपि छादिषेयाणि तृणानीत्यत्र चरितार्थत्वात्। बालेयास्तण्कडुला इति। कथं पुनरत्र प्रकृतिविकृतिभावः, यदा बल्यवस्थायामपि त एव तण्कडुलाः ? नावश्यं यत्प्रकृत्युपमर्दनेनैव भवति स एव विकारः, तदेव गुणान्तरयुक्तमपि विकारः। अस्ति च बल्यवस्तायां हरिद्रायोगेन तण्डुलानां गुंणान्तरयोगः, अन्ततः प्रक्षालनेन श्वैत्यमार्द्रता मार्दवं सान्निवेशविशेषो वा भवति। उपधिशब्दात्स्वार्थे प्रत्यय इति। इष्टिरेषा। किं पुनः कारणमधिकारप्राप्तो नेष्यते ? इत्या - उपधीयत् इत्युपधिरित्यादि। यदेव हि तद्रथाङ्गमुपधीयमानत्वादुपधिशब्देन कर्मणि किप्रत्ययान्तेनोच्यते, यद्यपि तस्य प्रकृतिरस्ति, तथापि तत्र न ढञन्तं वर्तते, किं तर्हि? तत्रैव हि रथाङ्गे। स्वभावश्चात्र हेतुः, न च तदेव तस्य प्रकृतिर्भवति, अतः स्वार्थे प्रत्यय एषितव्यः। अथायमुपधानमुपधिरिति ? क्रियावचन उपधिशब्दस्तादर्थ्यमपि सम्भवति, उपधानक्रियार्थत्वाद् द्रव्यस्येत्युच्यते। एवमपि क्रियाविकारो न भवति, क्रियापि विकारो बवति; बहुविकारोऽयं मनुष्यो हसति नृत्यति गायतीति दर्शनात् ? सत्यम्;'तदर्थ विकृतेः प्रकृतौ' इत्यत्र तु विशिष्ट एव प्रकृतिविकारभावो गृह्यते - यत्र प्रकृतेरुच्छेदः, यत्र वा रूपान्तरापतिः। अत एव तत्र विवक्षितः प्रकृतिविकारभाव इत्युक्तम् ॥ ऋषबोपानहोर्ञ्यः ॥