सेनाया वा

4-4-45 सेनायाः वा प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तत् प्रत्यनु समवैति ण्यः

Sampurna sutra

Up

index: 4.4.45 sutra: सेनाया वा


'तत् समवायान् समवैति' (इति) सेनायाः ण्यः ठक् वा

Neelesh Sanskrit Brief

Up

index: 4.4.45 sutra: सेनाया वा


'समवायान् समवैति' अस्मिन् अर्थे द्वितीयासमर्थात् 'सेना'शब्दात् विकल्पेन ण्य-प्रत्ययः भवति, पक्षे ठक् अपि विधीयते ।

Kashika

Up

index: 4.4.45 sutra: सेनाया वा


सेनाशब्दाद् वा ण्यः प्रत्ययो भवति समवायान् समवैति इत्येतस्मिन्नर्थे। ठकोऽपवादः। पक्षे सोऽपि भवति। सेनां समवैति सैन्यः, सैनिकः।

Siddhanta Kaumudi

Up

index: 4.4.45 sutra: सेनाया वा


ण्यः स्यात्पक्षे ठक् । सैन्याः । सैनिकाः ॥

Neelesh Sanskrit Detailed

Up

index: 4.4.45 sutra: सेनाया वा


'समवाय' इत्युक्ते समूहः । 'समवैति' इति 'सम् + अव + इण्' इत्यस्य लट्लकारस्य प्रथमपुरुषैकवचनम् । काशिकाकारः अस्य अर्थं 'आगत्य एकदेशी भवति' इति ब्रूते । इत्युक्ते, यदि कश्चन पदार्थः आदौ समूहे न वर्तते, परन्तु अनन्तरमागत्य समूहस्य सदस्यत्वं प्राप्नोति (समूहस्यैव अवयवरूपेण वर्तते) तर्हि सः 'समवैति' इत्युच्यते । समवायान् समवैति 4.4.43 अस्मिन् अर्थे प्राग्वहतेः ठक् 4.4.1 इत्यनेन औत्सर्गिकरूपेण ठक्-प्रत्यये प्राप्ते तं विकल्पेन बाधित्वा 'सेना'शब्दात् वर्तमानसूत्रेण ण्य-प्रत्ययः अपि भवति । यथा -

  1. सेनां समवैति तत् सैन्यम् । सेना + ण्य = सैन्य । अत्र सैन्य-शब्दस्य अर्थः 'सेनायामादौ यः न विद्यते परन्तु अनन्तरम् सेनायाः एव अवयवः भवति सः (= सैनिकः)' इति अस्ति ।

  2. सेनां समवैति सः सैनिकः । सेना + ठक् → सैनिक ।

Balamanorama

Up

index: 4.4.45 sutra: सेनाया वा


सेनाया वा - सेनाया वा । ण्यः स्यादिति । शेषपूरणमिदम् । द्वितीयान्तात्सेनाशब्दात्समवैतीत्यर्थे ण्यो वा स्यादित्यर्थः । सैन्याः सैनिका इति । सेनां मेलयन्तीत्यर्थः ।