संज्ञायां ललाटकुक्कुट्यौ पश्यति

4-4-46 सञ्ज्ञायां ललाटकुक्कुट्यौ पश्यति प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तत् प्रत्यनु

Sampurna sutra

Up

index: 4.4.46 sutra: संज्ञायां ललाटकुक्कुट्यौ पश्यति


'तत् ललाटकुकुट्यौ पश्यति' इति संज्ञायाम् समर्थानां प्रथमात् परः ठक् प्रत्ययः

Neelesh Sanskrit Brief

Up

index: 4.4.46 sutra: संज्ञायां ललाटकुक्कुट्यौ पश्यति


'पश्यति' अस्मिन् अर्थे द्वितीयासमर्थात् 'ललाट'शब्दात् तथा 'कुक्कुटी'शब्दात् संज्ञायाः विषये ठक्-प्रत्ययः भवति ।

Kashika

Up

index: 4.4.46 sutra: संज्ञायां ललाटकुक्कुट्यौ पश्यति


ललाटकुक्कुटीशब्दाभ्यां तदिति द्वितीयासमर्थाभ्यां पश्यति इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति संज्ञायां विषये। संज्ञाग्रहणमभिधेयनियमार्थं, न तु रूढ्यर्थम्। ललाटं पश्यति लालाटिकः सेवकः। कौक्कुटिको भिक्षुः। सर्वावयवेभ्यो ललाटं दूरे दृश्यते। तदनेन ललाटदर्शनेन सेवकस्य स्वामिनं प्रति अनुपश्लेषः कार्येषु अनुपस्थायित्वं लक्ष्यते। लालाटिकः सेवकः। स्वामिनः कार्येषु न उपतिष्ठते इत्यर्थः। कुक्कुटीशब्देन अपि कुक्कुटीपातो लक्ष्यते। देशस्य अल्पतया हि भिक्षुरविक्षिप्तदृष्टिः पादविक्षेपदेशे चक्षुः संयम्य गच्छति स उच्यते कौक्कुटिकः इति।

Siddhanta Kaumudi

Up

index: 4.4.46 sutra: संज्ञायां ललाटकुक्कुट्यौ पश्यति


ललाटं पश्यति लालाटिकः सेवकः । कुक्कुटीशब्देन तत्पातार्हः स्वल्पदेशो लक्ष्यते ॥ कौक्कुटिकोभिक्षुः ॥

Neelesh Sanskrit Detailed

Up

index: 4.4.46 sutra: संज्ञायां ललाटकुक्कुट्यौ पश्यति


यः 'ललाटं पश्यति' तथा यः 'कुक्कुटीं पश्यति' तस्य निर्देशं कर्तुम् द्वितीयासमर्थात् वर्तमानसूत्रेण ठक्-प्रत्ययः भवति - इति अस्य सूत्रस्य सामान्यः अर्थः । परन्तु अस्मिन् सूत्रे 'संज्ञायाम्' इति निर्दिश्यते । अस्य अर्थं काशिकाकारः वदति - 'संज्ञाग्रहणमभिधेयनियमार्थं, न तु रूढ्यर्थम्'। इत्युक्ते, अत्र 'संज्ञा'शब्दस्य ग्रहणम् 'विशिष्ट'-अर्थस्य निर्देशार्थं कृतमस्ति, न हि रूढ्यर्थस्य निर्देशार्थम् । इत्युक्ते, शरीरस्य अवयवः ललाटः, उत पक्षिणः जातिः कुकुट्टी - एतौ अर्थौ अत्र न गृह्येते, अपि तु लक्षणार्थौ अत्र स्वीक्रियेते । सर्वेषु अवयवेषु ललाटं दूरात् दृश्यते, अतः 'ललाटं पश्यति' इत्युक्ते 'दूरे तिष्ठति' इति लाक्षणिकः अर्थः । तथैव, कुक्कुटी सदा भूमौ एव अस्ति, अतः 'कुक्कुटीं पश्यति' इत्युक्ते 'अधः एव पश्यति, इतरत्र न' इत्यर्थः ।

उदाहरणं पश्यामश्चेत् स्पष्टं स्यात् -

  1. ललाट् + ठक् → लालाटिक । ललाटम् एव पश्यति, न अन्यत् ; सः 'लालाटिकः' सेवकः । यः सेवकः कार्ये कुशलः नास्ति, स्वामिनः दूरे एव तिष्ठति, समीपे न आगच्छति, तस्य निर्देशार्थमस्य शब्दस्य प्रयोगः भवति । सर्वेभ्यः अवयवेभ्यः ललाटम् दूरात् द्रष्टुं शक्यते, अतः 'ललाटमेव पश्यति' इत्यस्य अर्थः 'दूरे तिष्ठति' इति कर्तव्यः - इति काशिकाकारस्य मतम् ।

  2. कुक्कुटी + ठक् → कौक्कुटिकः । कुक्कुटीम् एव पश्यति, न अन्यत् ; सः 'कौक्कुटिकः' भिक्षुः । यथा कुकुट्टी बहु दूरे न डयते, स्वस्थानस्य समीपे एव कूर्दति ; तथैव, यस्य दृष्टिः दूरा नास्ति, केवलं स्वस्य निकटे एव वर्तते, सः 'कुक्कुटीम् पश्यति' इत्युच्यते । एतादृशस्य मनुष्यस्य निर्देशः 'कौक्कुटिक' शब्देन क्रियते । अस्य स्पष्टीकरणार्थं काशिकाकारः वदति - 'यः पादविक्षेपदेशे चक्षुः संयम्य गच्छति, सः कौक्कुटिकः' । इत्युक्ते, यः अधोमुखं चलति, यस्य च दृष्टिः तस्य पादयोः एव अस्ति, इतरत्र न; सः कौक्कुटिकः ।

Balamanorama

Up

index: 4.4.46 sutra: संज्ञायां ललाटकुक्कुट्यौ पश्यति


संज्ञायां ललाटकुक्कुट्यौ पश्यति - संज्ञायाम् । ललालकुक्कुटीशब्दाभ्यां फश्यतीत्यर्थे ठक् स्यात्संज्ञायामित्यर्थः । संज्ञा=रूढिः, न त्वाधुनिकः सङ्खेतः । लालाटिकः शेवक इति । दूरे स्थधित्वा प्रभोर्ललाटं पश्यति, नतु कार्ये प्रवर्तत इत्यर्थः ।लालाटिकः प्रभोर्भालदशीं कार्याऽक्षमश्च यः॑ इत्यमरः । कौक्कुटिक इति । कुक्कुटीपतनार्हदेशं पश्यतीत्यर्थः ।

Padamanjari

Up

index: 4.4.46 sutra: संज्ञायां ललाटकुक्कुट्यौ पश्यति


संज्ञानं संज्ञा उ प्रतीतिः, प्रसिद्धिरित्यर्थः । अभिधेयनियमार्थमिति । अभिधेये सेवकविशेषे भिक्षुविशेषे च नियमः, तत्रैव वृत्तिर्यथा स्यादित्येवमर्थमित्यर्थः । न रूढ।ल्र्थमिति । लालाटिक-कौक्कुटिकशब्दयोर्डित्थादिवदरूढत्वात् तन्नियोगेन वर्तते, यावद्योगे च वर्तते । योगेऽपि ललाटकुक्कुटीदर्शनमात्रेण ठञ् न भवतीत्येतावत्संज्ञाग्रहणेन प्रसिद्ध्युपसंग्रहार्थे न क्रियते । यादृशस्तु योगोऽत्र विवक्षितस्तं दर्शयति - सर्वावयवेभ्य इत्यादि । अनुपश्लेषस्य विवरणं कार्येष्वनुपस्थायित्वमिति, दूरे स्थितो ललाटमेव पश्यति, न पुनः कार्येषूपतिष्ठत इत्यर्थः । कुक्कुटीपातो लक्ष्यते इति । यावति देशे कुक्कुटी पतति यावन्तं देशं समतीत्य निपतीतुं समर्था स देशो लक्ष्यत इत्यर्थः । अनेनापि प्रकारेण देशस्याल्पत्वं लक्ष्यते, कुक्कुटी पततु मा वाऽपतदित्याह - देशस्याल्पतयेति । एतदेव स्पष्टयति - यो हि भिक्षुरिति । भिक्षुः उ संन्यासी ॥