4-4-3 संस्कृतम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तेन
index: 4.4.3 sutra: संस्कृतम्
'तेन संस्कृतम्' (इति) समर्थानाम् प्रथमात् परः ठक् ।
index: 4.4.3 sutra: संस्कृतम्
तृतीयासमर्थात् 'संस्कृतम्' अस्मिन् अर्थे ठक्-प्रत्ययः भवति ।
index: 4.4.3 sutra: संस्कृतम्
To express an entity that has been cultured / processed, an appropriate तद्धितप्रत्यय gets attached to the तृतीयासमर्थ word indicating the substance used for culturing / processing.
index: 4.4.3 sutra: संस्कृतम्
तेन इति तृतीयासमर्थात् संस्कृतम् इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। सत उत्कर्षाधानं संस्कारः। दध्ना संस्कृतम् दाधिकम्। शार्ङ्गवेरिकम्। मारीचिकम्। योगविभाग उत्तरार्थः।
index: 4.4.3 sutra: संस्कृतम्
दध्ना संस्कृतं दाधिकम् । मारीचिकम् ॥
index: 4.4.3 sutra: संस्कृतम्
दध्ना संस्कृतम् दाधिकम्। मारीचिकम्॥
index: 4.4.3 sutra: संस्कृतम्
संस्कृतम् इत्युक्ते उत्कर्षः । यस्य साहाय्येन उत्कर्षः क्रियते, तस्य तृतीयासमर्थात् नाम्नः ठक्-प्रत्ययं कृत्वा संस्कृतस्य पदार्थस्य निर्देशं कर्तुं वर्तमानसूत्रस्य प्रयोगः क्रियते । यथा -
दध्ना संस्कृतम् = दधि + ठक् → दाधिक । मूलरूपस्य अपेक्षया दध्ना यस्य उत्कर्षः कृतः अस्ति, तत् दाधिकम् ।
मरीचैः (black pepper) संस्कृतम् = मरिच + ठक् → मारिचिक ।
प्रक्रिया -
दधि + ठक्
→ दधि + इक [ठस्येकः 7.3.50 इति इक्-आदेशः]
→ दाधि + इक किति च 7.2.118 इति आदिवृद्धिः]
→ दाध् + इक [यस्येति च 6.4.148 इति अकारलोपः]
→ दाधिक
एवमेव 'मारिचिक' इत्यपि रूपम् सिद्ध्यति ।
ज्ञातव्यम् -
अस्मिन् सूत्रे 'तेन' इत्यनेन संस्करणस्य यत् साधनम् तस्य ग्रहणं क्रियते । अतः 'देवदत्तेन संस्कृतम्' एतादृशेषु वाक्येषु अस्य सूत्रस्य प्रयोगः न भवति ।
संस्कृतं भक्षाः 4.2.16 इति कश्चन प्राग्दीव्यतीयः अर्थः अस्ति, सः वर्तमानसूत्रात् भिन्नः अस्तीति स्मर्तव्यम् ।
संस्कृतं भक्षाः 4.2.16 इत्यनेन सप्तमीसमर्थशब्दात् प्रत्ययविधानम् कृतमस्ति, वर्तमानसूत्रेण तु तृतीयासमर्थात् प्रत्ययविधानं क्रियते ।
index: 4.4.3 sutra: संस्कृतम्
संस्कृतम् - संस्कृतम् । तेनेत्येव संस्कृतमित्यर्थे तृतीयान्ताट्ठगित्यर्थः । 'सस्कृतं भक्षाः' इत्यत्र तु सप्तम्यन्तादणादि विधिः । मारीचिकमिति । मरीचिभिः संस्कृतमित्यर्थः ।
index: 4.4.3 sutra: संस्कृतम्
योगविभाग उतरार्थ इति । उतरोऽपवादः संस्कृत एव यथा स्यात् ॥