4-4-23 चूर्णात् इनिः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तेन संसृष्टे
index: 4.4.23 sutra: चूर्णादिनिः
'तेन संसृष्टे' इति चूर्णात् इनि
index: 4.4.23 sutra: चूर्णादिनिः
'संसृष्टम्' अस्मिन् अर्थे तृतीयासमर्थात् चूर्णशब्दात् 'इनि'प्रत्ययः भवति ।
index: 4.4.23 sutra: चूर्णादिनिः
चूर्णशब्दादिनिः प्रत्ययो भवति संसृष्टे। ठकोऽपवादः। चूर्णैः संसृष्टाः चूर्णिनोऽपूपाः। चूर्णिनो धानाः।
index: 4.4.23 sutra: चूर्णादिनिः
चूर्णैः संसृष्टाश्चूर्णिनोऽपूपाः ॥
index: 4.4.23 sutra: चूर्णादिनिः
'संसृष्टम्' इत्युक्ते एकीकृतम् । यत्र एकीकरणस्य साधनम् 'चूर्णम्' अस्ति, तत्र एकीकृतस्य पदार्थस्य निर्देशं कर्तुम् 'चूर्ण'शब्दात् इनिप्रत्ययः भवति । यथा -
चूर्णेन संसृष्टम्
→ चूर्ण + इनि
→ चूर्ण् + इन् [यस्येति च 6.4.148 इति अकारलोपः]
→ चूर्णिन्
ज्ञातव्यम् - 'इनि' प्रत्यये अन्तिमः इकारः इत्संज्ञकः नास्ति, यतः तस्य इत्संज्ञायाः किमपि प्रयोजनम् न । अत्र अयम् इकारः उच्चारणार्थः उक्तः अस्ति । यदि आचार्यः केवलम् 'इन्' प्रत्ययमवदिष्यत्, तर्हि अन्तिमनकारस्य हलन्त्यम् 1.3.3 इत्यनेन इत्संज्ञा, ततः लोपः च अभविष्यत् । तत् तथा मा भूत्, अतः अत्र अन्ते इकारः स्थापितः अस्ति ।
index: 4.4.23 sutra: चूर्णादिनिः
चूर्णादिनिः - चूर्णादिनिः ।संसृष्टमित्यर्थे तृतीयान्ता॑दिति शेषः ।
index: 4.4.23 sutra: चूर्णादिनिः
चूर्णए ये संसृष्टास्तेषां चूर्णमस्तीति मत्वर्थीयेनैवेनिना सिद्धम् ? सत्यम् ; तद्रूपविवक्षायां सिद्धम् । संसर्गविवक्षायां तु ठक् प्राप्नोति । अनभिधानं तु दुर्ज्ञानम् ॥