4-4-19 निर्वृत्ते अक्षद्यूतादिभ्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तेन
index: 4.4.19 sutra: निर्वृत्तेऽक्षद्यूतादिभ्यः
'तेन निर्वृत्ते' (इति) अक्षद्युतादिभ्यः समर्थानाम् प्रथमात् परः ठक् प्रत्ययः
index: 4.4.19 sutra: निर्वृत्तेऽक्षद्यूतादिभ्यः
'निर्वृत्ते' अस्मिन् अर्थे तृतीयासमर्थेभ्यः अक्षद्यूतगणस्य शब्देभ्यः ठक्-प्रत्ययः भवति ।
index: 4.4.19 sutra: निर्वृत्तेऽक्षद्यूतादिभ्यः
तेन इत्येव। अक्षद्यूतादिभ्यः तृतीयासमर्थेभ्यो निर्वृत्ते इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। अक्षद्यूतेन निर्वृत्तमाक्षद्यूतिकं वैरम्। जानुप्रहृतिकम्। अक्षद्यूत। जानुप्रहृत। जङ्घाप्रहृत। पादस्वेदन। कण्टकमर्दन। गतागत। यातोपयात। अनुगत। अक्षद्यूतादिः।
index: 4.4.19 sutra: निर्वृत्तेऽक्षद्यूतादिभ्यः
अक्षद्युतेन निर्वृत्तमाक्षद्यूतिकं वैरम् ॥
index: 4.4.19 sutra: निर्वृत्तेऽक्षद्यूतादिभ्यः
'निर्वृत्तम्' इत्युक्ते 'कृतम् / सिद्धम्' । अक्षद्यूतादिगणस्य शब्देभ्यः 'निर्वृत्तम्' अस्मिन् अर्थे ठक्-प्रत्ययः भवति ।
अक्षद्यूतादिगणः एषः - अक्षद्यूत। जानुप्रहृत। जङ्घाप्रहृत। पादस्वेदन। कण्टकमर्दन। गतागत। यातोपयात। अनुगत।
उदाहरणम् - अक्षद्यूतेन निर्वृत्तम् तत् आक्षद्यूतिकम् शत्रुत्वम् ।
प्रक्रिया -
अक्षद्यूत + अण्
→ अक्षद्यूत + इक [ठस्येकः 7.3.50 इति इक्-आदेशः]
→ आक्षद्यूत + इक [किति च 7.2.118 इति आदिवृद्धिः]
→ आक्षद्यूत् + इक [यस्येति च 6.4.148 इति अकारलोपः]
→ आक्षद्यूतिक
ज्ञातव्यम् -
अस्मिन् सूत्रे 'तेन' अयम् शब्दः साधनस्य निर्देशं करोति, न हि कर्तुः । अतः 'अक्षद्यूतेन निर्वृत्तम्' इत्युक्ते' अक्षद्यूतस्य साहाय्येन निवृत्तम्' इति अर्थः क्रियते ।
'निर्वृत्तम्' इति कर्मणिप्रयोगः, अतः वर्तमानसूत्रेण निर्दिष्टः तद्धितान्तः शब्दः कर्मपदस्य निर्देशं करोति । यथा - अक्षद्यूतेन निर्वृत्तम् तत् आक्षद्यूतिकम् शत्रुत्वम् ।
index: 4.4.19 sutra: निर्वृत्तेऽक्षद्यूतादिभ्यः
निर्वृत्तेऽक्षद्यूतादिभ्यः - निर्वृत्तेऽक्षद्यूतादिभ्यः । निर्वृत्तमित्यर्थे तृतीयान्तेभ्योऽक्षद्यूतादिभ्यष्ठगित्यर्थः ।