मतौ च

4-4-136 मतौ च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् छन्दसि सहस्रेण सम्मितौ घः

Sampurna sutra

Up

index: 4.4.136 sutra: मतौ च


मतौ सहस्रेण छन्दसि संज्ञायाम् घः

Neelesh Sanskrit Brief

Up

index: 4.4.136 sutra: मतौ च


'सहस्र'शब्दात् मत्वर्थे वेदेषु संज्ञायाः विषये 'घ'-प्रत्ययः कृतः दृश्यते ।

Kashika

Up

index: 4.4.136 sutra: मतौ च


मत्वर्थे च सहस्रशब्दात् घः प्रत्ययो भवति। सहस्रमस्य विद्यते सहस्रियः। तपःसहस्राभ्यां विनीनी 5.2.102, अण् च 5.2.103 इत्यस्य अपवादः।

Siddhanta Kaumudi

Up

index: 4.4.136 sutra: मतौ च


सहस्रशब्दान्मत्वर्थे घः स्यात् । सहस्रमस्यास्तीति सहस्रियः ॥

Neelesh Sanskrit Detailed

Up

index: 4.4.136 sutra: मतौ च


'मतुप्' इति कश्चन तद्धितप्रत्ययः । तदस्यास्त्यस्मिन्निति मतुप् 5.2.94 इत्यनेन 'तत् अस्य अस्मिन् वा अस्ति' अस्मिन् अर्थे मतुप्-प्रत्ययः विधीयते । अस्मिन् अर्थे 'सहस्र'शब्दात् वेदेषु घ-प्रत्ययः कृतः दृश्यते ।

सहस्रमस्य अस्मिन् वा विद्यते

= सहस्र + घ

→ सहस्र + इय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति इय्-आदेशः]

→ सहस्र् + इय

→ सहस्रिय ।

ज्ञातव्यम् -

  1. मत्वर्थीयप्रकरणे सहस्रशब्दात् तपःसहस्राभ्यां विनीनी 5.2.102 इत्यनेन विहितस्य इनि-प्रत्ययस्य अपवादरूपेण इदम् सूत्रम् विहितमस्ति ।

  2. यद्यपि वर्तमानसूत्रे 'सहस्रेण' इत्यनुवर्तते, तथापि मत्वर्थनिर्देशसामर्थ्यात् अत्र तृतीयासामर्थ्यं न इष्यते ।