4-4-106 ढः छन्दसि प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् तत्र साधुः सभायाः
index: 4.4.106 sutra: ढश्छन्दसि
'तत्र साधुः' (इति) सभायाः छन्दसि संज्ञायाम् ढः
index: 4.4.106 sutra: ढश्छन्दसि
'साधुः' अस्मिन् अर्थे सप्तमीसमर्थात् 'सभा'शब्दात् वेदेषु संज्ञायाः विषये 'ढ'प्रत्ययः भवति ।
index: 4.4.106 sutra: ढश्छन्दसि
सभाशब्दाड् ढः प्रत्ययो भवति तत्र साधुः इत्येतस्मिन् विषये छन्दसि। यस्य अपवादः। सभेयो युवाऽस्य यजमानस्य वीरो जायताम्।
index: 4.4.106 sutra: ढश्छन्दसि
सभेयो युवा ॥
index: 4.4.106 sutra: ढश्छन्दसि
'साधुः' इत्युक्ते कुशलः, प्रवीणः, योग्यः । सप्तमीसमर्थात् 'सभा'शब्दात् वेदेषु संज्ञायाः विषये ढ-प्रत्ययः अपि कृतः दृश्यते ।
यथा, शुक्लयजुर्वेदे 22 तमे अध्याये 22 तमः श्लोके उच्यते - 'पुरन्धिर्योषा जिष्णू रथेष्ठाः सभेयो युवास्य यजमानस्य वीरो जायताम् ' । अत्र प्रयुक्तः 'सभेयः' अयं शब्दः 'सभायां साधुः' अस्मिन् अर्थे प्रयुक्तः अस्ति ।
प्रक्रिया इयम् -
सभायां साधुः
= सभा + ढ
→ सभा + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति एय् -आदेशः]
→ सभ् + एय [यस्येति च 6.4.148 इति आकारलोपः]
→ सभेय ।
विशेषः - शुक्लयजुर्वेदस्य 22 तम-अध्यायस्य 22 तमः श्लोकः 'वैदिकम् राष्ट्रगीतम्' नाम्ना अपि प्रसिद्धः अस्ति । अयम् सम्पूर्णः श्लोकः अधः दत्तः अस्ति -
आ ब्रह्यन्ब्राह्मणो ब्रह्मवर्चसी जायताम् ।
आ राष्ट्रे राजन्यः शूरऽइषव्योतिव्याधी महारथो जायताम् ।
दोग्ध्री धेनुर्वोढानड्वानाशुः सप्तिः पुरन्धिर्योषा जिष्णू रथेष्ठाः सभेयो युवास्य यजमानस्य वीरो जायताम् ।
निकामे निकामे नः पर्जन्यो वर्षतु फलवत्यो न ओषधयः पच्यन्ताँयोगक्षेमो नः कल्पताम् ॥ शुक्लयजुर्वेदः 22.22 ॥